________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय " स्या-तवैव गुरुसेवया ॥७३॥ षट्खं जरतं भुंदव । निजोपार्जितविसवत् ॥ श्लाघ्यसे । माहा
सर्वथैव त्वं । मान त्वज्ञजनाश्रयं ॥ ४ ॥ ॥३६॥ इत्यक्त्वा विरते देव-वर्गे वाहवलिर्जगौ ॥ अत्यंत तातलकाः स्थ। यूयं तु सरलाश
याः॥ ५॥ पुरा श्रीतातपादाजै-रर्थिन्य श्व संपदः ॥ अस्मभ्यं च प्रदत्तानि । राज्यानि अ जरताय च ।। ६ ॥ राज्येन वयमेतेन । संतुष्टाः पितृशासनात् ॥ असंतुष्टस्तु नरतो ।
रतं सर्वमग्रसत् ॥ ७ ॥ ताप्ययमपूर्णाशो । बातृराज्याएधुपाददे ॥ यनत्स्वयं स्वगुरुतां । दर्शयामास तादृशीं ॥ ॥ वृायं गुरुबुद्ध्या तु । तातवत्परिशीलितः ॥ मिथ्यात्वमूढमनसा-ऽतत्वं तत्वधियेव हि ॥ नए ॥ चत्यप्यसावन्यधिया । राज्यं मे ह मिति ॥ न वेनि यहाहुबलिः । सर्वमेत हरिष्यति ॥०॥ तस्मादगुरवे नौमि । गुरुबुद्ध्या कथं वृथा ॥क्षा
तो यदि गृह्णाति । तद् गृह्णातु महीमिमां ॥ १ ॥ युइं नायुध्यमानेन । कुर्वे तेन दिवौक- ॥३६ ।। सः ॥ यथायातमसौ यातु । केमेणोपेक्षितो मया ॥ ए३ ॥ अस्य प्रदत्तं जरत-महं मोक्ष्ये श्रुतं कुतः॥ न तृप्तिः पितृदत्नेन । यदि केन नवेत्नतः ॥ ए३ ॥ हितं चेदिछत सुरा-स्तदा ।
For Private And Personal use only