________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Kallassagan
Cyanmandit
मादा०
छात्रुजय । सैष । तातवहिनयेन मां ॥ अधुना देवमाहात्म्या-दाहामपि न मन्यते ॥ ७ ॥ एकतोऽयं
लघुभ्राता। मदंश श्च वर्तते ॥ अन्यतश्चक्ररत्नं तु । न विशेदास्पदं निजं ॥ ७३ ।। एकवेलं ॥३५॥ समन्येतु । मन्त्रातायं मनागपि ॥ गजाश्वरथराष्ट्राणि । मम गृह्णातु सत्वरं ॥३॥ मामित्यं
संकटग्रस्तं । विचार्य नयचक्षुषा ॥ अनुशासयत स्वर्गि-जनवर्गपदाग्रगाः॥ ५ ॥ ते निशभ्येति तशाच-मूचुः श्रीजरतेश्वरं ॥ चक्राप्रवेशानो किंचि-निवार्यस्त्वं महीपते ॥ ६ ॥ यद्यसौ चक्रितपालः। किंचिश्शनिबंधनं ॥ तद् नैव योश्यं । न यथा जगतः कयः॥ ॥ ७ ॥ दृष्टिवाग्मुष्टिदमास्त्रै-योव्यमपरैर्न तु ॥ युवयोर्मानसिदिः स्या-तेन नांगिनिषदनं ॥ ७ ॥ जरतेन तथेत्युक्ते । नृपसैन्यं सुरा ययुः ।। मूर्त्याप्यदृश्यं ददृशुः । पुरो वाहुबलिं च ते ॥ ७ ॥ जय नंद युगादीश-सूनो वाहुवले नृप । इत्युदीय पुरस्तस्य । न्यगदस्त्रिदिवौकसः ॥ ७० ॥ प्रारब्धं किमिदं बाहु-बले बलवता त्वया ॥ दोर्दैमकंडूव्याजेन । जगत्सं- दारकारणं ॥ १ ॥ यशोऽर्धिन गुरुनक्तोऽसि । तत् कथं गुरुणा सह ॥ वात्रा समरसरंतः। मारब्धो नृपते त्वया ॥ ६ ॥ तदेहि जरतेशस्य । प्रणतो नव नूपते॥ विशेषान्मान सिदि
॥३५॥
For Private And Personal use only