________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sha Kalassaganan Gyanmande
शत्रुजयधीश चक्रिशिरोमणे ॥ दत्वेत्याशीषमानंदा-दाख्यन् लेखास्तमित्यय ॥ ६१ ॥ अकारि साधु मादा०
नवता । पखंवसुधाजयः । तत्रानून समः कश्चि-नव चकिन सुरेष्वपि ॥६॥ सांप्रतं ॥॥ तु स्वहस्तेन । स्वहस्तस्य वधः कुतः॥ आरच्यते युवान्यां तु । पुत्रान्यामृषन्नप्रनोः ॥
॥६३ ॥ निर्ममे जगतः सृष्टिः । पित्रा तु युवयोरियं । तयोरेवाथ संहों-स्तां युक्ता तस्य पुत्रता ॥ ६॥ त्वय्यायाते समायातो। गते त्वयि गमिष्यति ॥ कनीयांस्ते बाहबलिः । कार्य हि खलु कारणात् ॥६५॥ विरम दोणिरमण । जगत्संहारकारणात् ॥रणावादृशां । । यत्स्या-उदयस्त्रिजगन्मुवे ॥६६ ॥ इत्युदीर्य स्थितेपूच्चै-देवेषु नरतोऽब्रवीत् ॥ ज्ञात्वत्यज्ञात्वा वा देवा । ब्रूतेदं रणकारणं ।। ६७ ॥ तातनताः सदा यूय-मावां तातस्य नंदनौ । युक्तायुक्ततया ज्ञात्वा । यथार्थमनुशासत ॥ ६७ ॥ दोष्मानस्मीति नो लोना-त्र न मात्सर्यतोऽ- प्यहं ॥ रणकांही करोम्येष । किं तु चक्राप्रवेशनात् ॥ ६ए ॥ षष्टिवर्षसहस्राणि। कृत्वा दि- ॥३४॥
जयमागतः ॥ अनागतान बंधुवर्गा-नहमाकारयं नरैः ।। ७० ॥ ते तु किंचिदिवालोच्य । ॐ स्वयं तातानुयायिनः ॥ बनूवुस्तु बाहुबलि-ऽविनीतो ह्ययं मयि ॥ १ ॥ आराधयत्पुरा
For Private And Personal use only