________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।।२३३ ॥
www.kobatirth.org
तदानिः ॥ ५० ॥ कीरकंठोऽपि वत्स त्वं । यदेवं मम वादिनीं ॥ गाइसे तेन हृष्टोऽस्मि । त्वया वंशोऽयमुञ्चकैः ॥ ५१ ॥ त्रैलोक्ये कोऽपि नास्तीह । यः सदेत मम कुवं ॥ मदृष्टिं त्यज तच्छीघ्रं । त्वं मे सोमयशःतमः ॥ ५२ ॥ इति तं प्राह सोत्साहं । प्रत्युत तर्जयन्निव ॥ बली बाहुबलिवरं । (गरा गंजीरया ततः ॥ ५३ ॥ किं ॥
ततः सोऽपि नृपं प्रोचे । पितृव्याद्य सुमंगलं ॥ ममासि ताततुल्यस्त्वं । नम्यसे तेन जतिः ॥ ५४ ॥ मुक्तोऽहं तु विनीतायां । गछता दिग्जयंप्रति ॥ तातेन समरो दृष्टो । म या तेन मनागू न हि ॥ ५५ ॥ तत्प्रसीद स्वपुत्रस्य । पश्य दोष्णः पराक्रमं ॥ इत्युदीर्य धनुर्द - टंकारमकरोदसौ || ६ || यो नसि संघांता- त्रैलोक्योन्माशंकया | उपर्युपरि गर्वा । गीर्वाणाः समुपागमन् ॥ ५७ ॥ संफेटः कथमार्पयो - र्निजयोरिव हस्तयोः ॥ ध्यायंत इति गीर्वाणा । जटानूचुश्च सैन्ययोः ॥ ५८ ॥ श्रीयुगादिप्रजाराज्ञा । योदव्यं केनचित्र हि || बोधयामो वयं याव - युष्माकं स्वामिनोर्जटाः ॥ ५९ ॥ श्राज्ञायास्त्रि जगन्नर्नु - वि त्रेषु लिखिता इव ॥ तथैव तस्थुर्वीरास्ते । देवाश्च जरतं ययुः ॥ ६० ॥ जय पद्खंकजरता -
३०
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ २३३ ॥