________________
San Mahavir lain Aradhana Kendra
Acharya Sh katassagens Gyanmande
शर्बुजय
मादा०
॥३॥
वीक्ष्य । पिंझीनूतान स्वसैनिकान् ॥ जरतः स्ववलं ख्यातुं । तानाहूयान्वशादिति ॥५॥ म. दाइया महीगर्ने । सर्वेऽपि खनत हुतं ।। इत्यसौ खानयामास । तनैरेव सुविस्तृतं ॥६॥ चक्रनुनस्य निकटं । निषसाद महाभुजः॥ शृंखलाजिरवधाम । स्वपाणि दक्षिणेतरं ॥ ७॥ स रेजे शृंखलाशाखा-शतैर्वेष्टितविग्रहः ॥ विटपीव वटः पादै-रिव सूर्यश्च रश्मिन्निः ॥७॥ सबैजसा सर्वयानैः । सर्वेऽप्याकृष्य मां समं ॥ गर्नायां विपत क्षिप्रं । येन मे वलनिर्णयः ॥॥ स्वप्नोऽपि सत्यीकरणा-हितश्रीजवतु स्फुटं ॥ इत्यादिदेश शेखरः ॥१०॥ ॥आकृष्याकृष्य तं जपाः। नाशकन चालितुं मना ॥ आचकर्ष पुनश्चक्री । पाणिं हल्लेपदंनतः ॥ ११॥ ततो ललंबिरे नूपाः । सवाहनपरिबदाः ॥ गर्गयां शृंखलालग्ना । लतायामिव पविणः ॥ १२॥ स्वामिनो बलमाहात्म्या-दित्यमो प्रीतिपेशलाः॥ अदूरे साविण श्व । तस्थू रणपराङ्मुखाः ॥ १३ ॥ इतो रणभुवं देवाः । सिषिचुर्ग- धवारिन्तिः ॥ तत्रैव सुमनःश्रेणी । पंचवर्णामवाकिरन् ॥ १४ ॥ अथोनीर्य चक्रिनूपौ । ग-8 जात्समरसीमनि ॥ दृष्टियुई प्रतिज्ञाय । सन्मुखौ तस्श्रतुर्मिश्रः ॥ १५ ॥ बनूवतुस्तावनिमे
॥३॥
For Private And Personal use only