________________
Shri Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६५० ॥
www.kobatirth.org
तोम । प्रजिवाय त्वदंतिकं || १ || श्रध्यास्व रथमेतं हि । कवचं मुकुटं धनुः ॥ गृहारा राक्षसान् पार्थ । निग्रहाणार्थयेप्सितं ॥ ७२॥ इतः करीटी सोत्साहः । किरीटी कवची रथी ॥ धन्वी निषंगी संप्राप्तः । कणाज्ञक्षसपत्नने || १३ || समं रथस्वनैरकः - पुरि कोलाहलध्वनिः ॥ कोडप्यनूद्येन वित्रस्तं । ग्रहतारें नास्करैः ॥ ७४ ॥ वहिर्भूतैरिवांदो जि- रंजनाविनृगूपमैः ॥ तैः समं योकुमारेने-ऽर्जुनेनार्जुनकीर्त्तिना ॥ ७५ ॥ कृत्वा महारणं घोरं । हत्वा तांश्च धनंजयः ॥ पुनर्वैतान्यमासाद्य । शक्रपादौ मुदानमत् || ६ || कृताभ्युत्थान ईरेल | जयवानिंनंदनः ॥ न्यवदत्तदूहृदीवासौ । तदर्धासन आदरात् ॥ ७७ ॥ तल्लोकपालाः सर्वेऽपि । तंनेमुः शक्रशासनात् ॥ निजांगजायेव ददौ । तस्मै दिव्यायुधानि सः ॥ ७८ ॥ चित्रांगदाय पार्थोऽपि । धनुर्वेदमदान्मुदा ॥ दानादानफलो मित्र - धर्मो हि महतां यतः || ५ || बंधूकंठी किरीट-मनुज्ञाप्यापरान् खगान् || विमानैर्व्याप्नुवन् व्योम । पुनः स्वस्थानमासदत् ॥ ८० ॥ ननाम कुंती ज्येष्टौ च । लघू श्रस्वजदंजसा || हग्दानैर्याज्ञसेनीं चा-मीलयत्पापार्थिवः || ८१ ॥ चित्रांगदोऽय विद्या - क्त्वार्जुनपराक्रमं ॥ विसृष्टस्तैरिंदृष्टि - सुधावृ
८३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥६रणा