________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥६५६॥
अंगेनांग रुपान्योऽन्यं । पीडयंतावुनावपि ॥ अनूतां नीतये विश्वे । रौवीररसाविव ॥१॥
माहा लघुहस्ततया पार्थ-स्तं धृत्वा चरणे रणे । व्योमन्यभ्रमयौत्र-पटीमिव पटीयसीं ॥ ६॥ ततः प्रतत्पुष्पवृष्टे-रनुकुंडलमंतिं ॥ पश्यतिस्म पुरः कंचि-सुरं हृष्टं धनंजयः ॥ ३ ॥ किमेतदिति चित्तांत-राश्चर्यसहितार्जुनं ॥ आख्यत्स तुष्टोऽस्मिजय । पार्थ प्रार्यय कामितं ॥ ॥ ६ ॥ पार्थोऽप्यवोचत्समये । प्रार्थयिष्ये वरं ननु ॥ कोऽसि त्वमिति किं त्वस्ति । जिज्ञा. सा मम तद ॥ ६ ॥
इत्युक्तिश्रुतिहृष्टः स । जगौ पार्थ प्रश्रां शृणु ॥ रअनूपुरमित्यस्ति । पुरं वैताव्यनूपणं ॥ ६६ ॥ तत्र विद्याधराधीश । घनामा महीधवः ॥ इंश्वदिक्पतिवातैः । सेव्यमानप. दांबुजः ॥ ६ ॥ विद्युन्माली तदनुज-चपलो लोकशोककृत् ।। पुरानिर्वासितो राज्ञा । ययौ । रक्षःपुरे रुपा ॥ ६ ॥ तत्र ते तलतालाख्या । राक्षसास्तेन संगताः ॥ अवस्कंदरिंदशं । ॥६६॥ सक्लेशमसृजन नशं ॥ ६ ॥ तदापातनयादात्त-कंपैर्विद्याधरैस्तदा ॥ तथा नष्टं यथा स्पष्टं। मार्गोऽप्यज्ञायिन क्वचित् ॥ ७० ॥ केवलझानिनिर्देशाद । ज्ञात्वा स्वामिंरामिह ॥ त्वदान
For Private And Personal use only