________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रुजय
मादा
॥६५॥
___ अश्रोत्यायार्जुनस्तासा । लुग्न नक्त्या नमोऽकरोत् ॥ ताश्च संचक्रमुर्देह-मर्जुनस्यार्जु-
अग्रोत्यायार्जनम नप्रनं ॥णा सिहविद्योऽर्जुनो हृष्टो । निविष्टो नगमूनि ॥ हन्यमानं मृगयुणा । पुरः शूकरमैवत ॥ ५१ ॥ अयाख्यत्तं सव्यसाची । मामेत्युच्चैर्वदन् मुहुः ॥ अहो तीर्थेऽस्मिन् मदृहौ। किं निहंसि हि पोत्रिगं ॥५२॥ त्वहसं तवझातत्वं । त्वत्कुलं च वृथा ननु ॥येनामुं त्वमशरण्यं । निहंस्यागोविवर्जितं ॥ ५३॥इति संतर्जितो व्याध-स्तेनोचे पांथ किं मुघा ॥ निषेधयस्यरण्ये मां । स्वेचया संचरंतमाः ॥ ५॥परित्राता न कोऽप्यत्रा-मीप काननवासिनां ॥ यदि कात्रबलेन त्वं । रक्षिता रक्ष तन्नयः ॥ ५५ ॥ अर्जुनोऽप्यथ कोदंग-मु. इंडं यमदमवत् ॥ करे कृत्वा कुधा कांम-विहायः समपूरयत् ॥ ५६ ॥ व्याधोऽप्युद्योकुमाधन । शरासनमयो करे ॥ कंकपत्रैर्जुमानग्रे-ऽपत्रीकुर्वन् स्वलाघवात् ॥ ५७ ॥ तयोर्नाराचपूरेण । दूरणेरितरेणुवत् ॥ गिरिशृंगाण्यगुः काम-मास्फलंति परस्परं ॥ ५० ॥ स माया- लुब्धकः पार्थ-शरासनमश्राहरत् ॥ पार्थोऽप्यादाय निस्त्रिंशं । दधावे सत्फणादिवत् ॥५ तेनापहृतखशोऽथ । पार्थः पृथुपराक्रमः ॥ तमाह्वयद् इंच्युइ-कृते वेडानिनादकृत् ॥ ६ ॥
॥६५॥
For Private And Personal use only