________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
झजय
माहार
॥६५॥
॥ ३७॥ तान् वैरिंगजपंचास्यान । क्षुब्धान वीक्ष्याह धर्मसूः ॥ विरमंतु महावीरा । वैरिह-
नि वो बलं ।। ३५ ॥ युक्षेद्यतैनवत्रिर्मा । मच्चो वितत्रास्त्विति ॥ प्रतीक्षध्वं कियत्कालं । समयो यावता नवेत् ॥ ४० ॥ इति ज्येष्टाझया सर्वे । पुनः प्रकृतिमासदन ॥ सलिलौघा निम्नगाया । ज्येष्टमासाझयैव ते ॥ १॥ नदीय प्रतिवाच्यं च । सन्मान्या प्रियंवदं ॥ विससर्ज स्मरन स्वांते। विदुरोक्तं युधिष्टिरः ॥ ४२ ॥ त्यक्त्वा तद्देशमश्र ते । गंधमादनपर्वतं
॥ गता अपश्यन पुरत । इंश्कीलानिधं नगं ॥ ४३ ।। विज्ञाय समयं पार्थो-ऽनुज्ञाप्य च से युधिष्टिरं ॥ विद्याः साधितुमेकाग्र-मनास्तत्र ययौ धुतं ॥ ४ ॥ नत्वा तत्र युगादीशं । पवि
ः साधितुं स्थिरः ॥ मणिचूमादिखचर-प्राप्ता विद्या बनूव सः ॥ ४५ ॥ निष्कंपो मेरुवत् - श्वासो-वासहीनो दृषन्मयः ॥ श्वासीदर्जुनो ध्याना-धिरूढः कमलासनः ॥ ४६॥ नूतवेतालशाकिन्यः । सिंहव्याघ्रगजादयः॥ नाशकंश्चालितुं ध्याना- मनागेकमानसं ॥ ४ ॥ प्रसन्नाः समये सर्वा । विद्यादेव्योऽय तत्पुरः ॥ तुष्टाः स्मो हि वरं वत्स । वृणीष्वेति गिरं जगुः ॥ ४ ॥
॥६॥४॥
For Private And Personal use only