________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माझा
शत्रंजय र म । प्राहिणोत्पांमवान् प्रति ॥ २० ॥ सोऽपि दैतवनं प्राप्य । नत्वा पांडुसुतानिति ॥ वा-
चिकं विरस्याख्य-दक्षय्यसुखवंधनं ॥ २ ॥ यद् ज्ञात्वा नवतो दैत-वनस्थान धृतराष्ट्रसूः ॥६५३॥ ॥ सममेष्यति कर्णेन। तत्त्याज्यं तन्मदाझया ॥३॥ इति श्रुत्वा जगौ याज्ञ-सेनी मन्युसमा
कुला ॥ अद्यापि पापिनः किं किं । कारोऽस्मासु ते खलु ॥ ३१ ॥ त्यतं सत्योक्तितो राम ज्यं । राष्ट्र सेनाधनानि च ॥ अद्याप्यपूर्ण किं तेषां । कारोऽस्मासु यत्पुनः ॥ ३२॥ विग्मा
हि यन्मया यूयं । वृताः पंचापि पांमवाः ॥ धिक् कात्रं नवतां वीर्य । धिम् धिग् शस्त्रपरिग्रहं ॥ ३३ ॥ क्लीवान सुषुवुषुः पुत्रान् । मातस्त्वं वीरपल्यपि ॥ यत्तदा धार्तराष्ट्र, । चके ताहग विडंबना ॥ ३४ ॥ सोढं तदप्यमीनिर्दा । त्यक्तं राज्यं श्रितं वनं ॥ अद्यापि धानराष्ट्रास्ते । विरमंति न वैरतः ॥ ३५ ॥ इति कांतामुखात् श्रुत्वा । पाणिनास्फाल्य नूतलं ॥ नदस्यभीमसेनोऽत्र । मूतों वीररसः किल ॥ ६ ॥
गर्जन पर्जन्यवत्पार्थो- बोर्जितं चार्जयकुषं ॥ क्षुब्धेनसिंहसरनं । धनुष्टंकारमातनोत् ॥३७ ॥ प्रतिबिंबाविव तयो-स्ततोऽरुणविलोचनौ । नकुलः सहदेवश्च । मोदलालयतामसी
॥६॥३॥
For Private And Personal use only