________________
Sh
incha kende
Acharya Sha Kalassagaran Gyanmandir
मादा
शवजय धुना तमिति सोऽविपत् ॥ १८ ॥ इत्यादेपास्रस्तधैयों । राक्षसोऽपि रुपारुणः॥ दधावे दं-
K. डमुद्यम्य । राकसैरपरैः समं ॥ १५ ॥ नीमरदोऽनिघातेन । यत्दोलोऽनूरातले ॥ वाई॥६५॥ रुदललन यंत्रो-मुक्तानीव जलान्यतः ॥ ३० ॥ लघुहस्तो नृशं नीमो । योधयनिति तं व
लात् || जधान मूर्ध्नि गदया । पुस्फोटासौ च लांडवत् ॥ २१ ॥ पतस्तेनानिघातेन । महाकायः स राक्षसः ॥ कंपयामास धरणीं । पातयत्रपि पादपान ।। २२॥ ततोऽपतत्पुष्पवृष्टि -नजस्तो जीममूनि ॥ शब्दो जयजयेत्यासी-जोर्वाणगणवक्त्रतः ॥ २३ ॥ श्रुत्वा तत्पुरनायोऽथ । लोका अप्यतिहर्षिताः॥जीमं वर्धापयामासु-र्जनजीवितदायकं ॥ २४ ॥ ज्ञाततत्पौरुषाद् शानि-वाक्यादपि च पांडवान् ॥ तान्नृपः प्रकटांश्चक्रे। नक्तितश्चार्चयत्सदा ॥२५॥
प्रकृष्टे तदरिष्टेऽय । विनष्टे स्पष्टनक्तिन्तिः ॥ चैत्ये चैत्ये जिनालाँका-प्रार्चयनस्तवन्नपि ॥२॥ a अथ पांडुसुताः शत्रु-चकिता निशि तत्पुरं ॥ त्यक्त्वा दैतवनं प्राप्य । गुप्तास्तस्युःक
तोटजाः ॥ २६ ॥ इतो रदोवधं श्रुत्वा । तत्रायातांश्च पांझवान् ॥ ज्ञात्वा र्योधनो हर्ष-मसंतमपि चाकरोत् ।। २७ ॥ विज्ञाय नावं विधुरो । धार्तराष्ट्रस्य तधिं ॥ चरं प्रियंवदं ना
॥६५
॥
For Private And Personal use only