________________
Shatavain Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रंजय
भादा
॥६५॥
ऽहमद्य तत् ।। ७ ॥ तस्येति साहसादंत-हटो विनोऽवदछचः॥ तवैतद्युज्यते नून-मुपकार- परस्य लोः ॥ ए । समानेऽपि मनुष्यत्वे । राक्षसानदयामि यत् ॥ त्वामहं जीवितव्य स्वं । रक्षयामीति को नयः ॥ १० ॥ सर्वेषामागतो नूनं । गुरुरित्युच्यते बुधैः ।। गुरुपाणैर्निजप्राणान । रक्षयामीति को नयः ॥ ११ ॥ इत्युक्तवंतं तं नीमो । बलात्स्थाप्यौकसि स्वयं ॥ जगाम रहोभुवनं । समं नृपतिपूरुषैः ॥१२॥ रदोलिः सममेत्याथ । तश्क्षस्तमवेक्ष्य च ॥ महाकायं शिलासुप्तं । जहर्षाचे च सेवकान् ॥ १३ ॥ अयं मन्त्राग्यतोऽन्यागा-महाकायोऽद्य मानवः ।। बुभुक्षितानां सर्वेषां । तृप्तिं जो जनयिष्यति ॥१४॥ इत्युक्त्वा क्रकचाकारान् । पोषयन दानान मुहुः ॥ लोलयन वदने लोला । वामपन्न किणी क्रुधा ॥ १५ ॥ दोनयनपरान् स्वस्य । दर्शनात्कृनिकाकरः॥ अट्टहासपरो याव-शक्षसोऽन्येति तत्पुरः ॥ | ॥ १६ ॥ युग्मं । तावत्पर्टी त्यजन नीमो । नीषयन प्रत्युतापि ते ॥ नुदस्थाबयनाबैल । - व लोहगदां धरन ॥१७॥ जनादनन्नवं पापं । रे पलाद तवोदितं ॥ स्मरेष्टं दैवतं नास्य
१ अतिथिः
For Private And Personal use only