________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11 3 11
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
1
1
॥ ८७ ॥ अधीत सर्वसिद्धांतो । नवतत्वधरो मुनिः ॥ त्रिविक्रमाख्यो विधिवत् । पालयामास सद्व्रतं ॥ ८८ ॥ गुरुपादाननुज्ञाप्य ! विहरन्नन्यदा मुनिः ॥ एकः संसारकांतारं । रविरत्रांतरं यथा ॥ ८९ ॥ तस्थिवांसं प्रतिमया । तमप्रतिमसंयमं ॥ प्रेक्ष्य प्राग्वैरैतः पत्रि-शवरः परुषं दधौ ॥०॥ यष्टिमुष्ट्यादिनिर्वाचं यमं यम इव क्रुधा ॥ तामयामास निविमं । स स्वजाग्यमिवापधीः ||१|| शांतस्वांतोऽपि स वशी । घोरघातार्त्तितः । बजार रोषज्वलनं । घृष्टं दार्विव दारुला ||२|| तेजोलेश्यां मुमोचायं । तं प्रति प्रतिघातुरः ॥ तयाथ पत्रिशवर - स्तरुदाहमदह्यत ||३|| विपद्य जीमकांतारे । जिल्लजीवोऽथ केसरी ॥ अजनिष्ट मुनिः सोऽपि । विहरन्नाप तघ्नं ॥९४॥ हरिः प्राग्-वैराःतुमधावत । धर्मैकसाधनं देहं । त्रातुं मुनिरपासरत् ॥ || ९ || नश्यन् यतो यतो याति । यतिरग्रे ततस्ततः । रुपा याति मृगाराति- जैतोः कर्म यथा कृतं ॥ ९६ ॥ महात्मा दारुणरुपा । हरिणा खेदितस्तथा । यथा मुचन्महालेश्याસાપુત मसौ कोपवशाशयः ॥ ए७ ॥ तया पंचत्वमापन्नः । स द्वीप समजायत । प्रतिकूरः क्रूरवने । देवात्तत्र मुनिर्ययौ ॥ ॥ ए८ ॥ यावन्मुनिः प्रतिमया । तिष्टति स्थिरमानसः ॥ द्वीपी
For Private And Personal Use Only
माहाण
॥ १९ ॥