________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
।। ७॥
शजा । पत्रिणा तं पतत्रिणं ॥ ७ ॥ पतितं वीक्ष्य नूपीछे । तं लुठंतं विसंस्थुलं ॥ किंचि- सानुशयो पो। निवृत्त्य नगरं ययौ ॥ ७० ॥ अल् विपद्य स खगो-ऽनवनिलकुलोनवः ॥ कस्मिन्नपि वने वाल्या-दपि पापवृिश्कृित् ॥ ७ए ॥ श्तस्त्रिविक्रमोऽन्येद्यु-र्मुनेर्धर्मरुचेर्मुखात् ॥ अश्रुणोनावमसृणो । धर्ममेव दयामयं ॥ ७० ॥ दयैव च परो धर्मो । दयैव परमा क्रिया ॥ दयैव परमं तत्वं । तन लज तां दयां ॥१॥ व्यर्थ दानं मुधा ज्ञानं । वृ. श्रा निग्रंयतापिहि॥ अनार्या योगचर्यापि । न चेजीवदया नवेत ॥ ॥ राजा तधिमाकर्थ । धर्म कर्णामृतं तदा ॥ नद्यद्दयामयो जीवा-नस्मरत स्वहतानपि ॥ ३॥ अहो मयाऽज्ञानवशात् । पुरा पुश्चेष्टितं महत् ॥ ननं सदिष्ये विविधान् । जवतावान् सुदुःसहान् ॥ १॥ किं जीवितेनाप्यमुना । किं च राज्यादितिर्मम ॥ येनेह लोके संतापः । - रत्र नरके गतिः ॥ ५ ॥ असारनूतादप्यस्माद्-देहात्सारं वरं व्रतं ॥ गृहीष्ये कर्दमात्पन- मिव हेम मृदो यथा ॥ ६ ॥
इति संचिंत्य नृपति-र्मुनि नत्वा कृतादरः॥ व्रतं ययाचे मुनिर-प्यदीक्ष्यदमुं मुदा ॥
॥3॥
For Private And Personal use only