________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय | धन्यमूईन्यमात्मानं । मेने ती]शवार्तया ॥६६॥ ततो गुरुर्महीपालं । धमें तीर्थे च सादर माहाण
॥ मत्वा तत्कीर्तनात्सद्यो-नुजग्राहेति हर्पतः ॥ ६॥ यजिनेष्वादिजिनो । यच्चक्रिषु ॥७ ॥ तत्सुतः । यथा नवेषु मानुष्यं । वर्णेषु प्रणवो यथा ।। ६ ॥ यथा सुराष्ट्रा राष्ट्रेषु । शीलं
यतेष्वपि ॥ तथा शत्रुजयं तीर्थ । मुख्यं तीर्थेषु कथ्यते ॥६५॥ कुग्मं॥ पुरंतरितव्यू. हा-तंकस्तत्र कथं नवेत् ॥ यत्र सिविनि-दारियशेहकृजयी ॥ ७० ॥ जिन एव हि जानीते । माहात्म्यं सिजूनृतः॥ पारावारस्य गांनीर्य । मंदरो वेत्ति नेतरः ॥ १ ॥तीर्थे । त्रिभुवनेऽप्यग्र-मेष सिधराधरः ॥ वीहितोऽप्यघसंघात-घातनप्रत्यलोगिनां ॥ ७ ॥ दुर्निवारतमोवार-तिरस्कारविरोचनः॥ श्रीनातिनंदनजिनः। शंगे चास्य विराजते ॥ ३ ॥ तदेतजुन्नयं विश्वो-तरातिशयसंवृतं ।। वीक्ष्यांगी सर्वहत्यादि-पातकेन्यः प्रमुच्यते ॥ ४ ॥
तथाहि नरतकेत्रे । श्रावस्त्यां पुरि पार्थिवः ॥ त्रिशंकुतनयो जझे। त्रिविक्रम श्ती- ॥७ ॥ रितः ॥ ५ ॥ सोऽन्यदोद्यान-मुजछन् । स्थितो वटतरोस्तले ।। क्रूराराविणमैकिष्ट । शीर्षस्योपरि पक्षिणं ।। ७६ ॥ ननायितोऽपि नापैति । स यदा कटुकं रटन् ॥ तदा कुशेऽवधी
For Private And Personal use only