________________
Acharya Shin Kalassagar
Gyanmand
माहा:
शत्रुजय हमुतः साधु । पतन्नरककोटरे ॥ ५५ ॥ गावो जिनपूजायै । चैत्येऽस्मिन्निति नाषिणो
नत्याय विधिवदेव-सेवनं तौ तु चक्रतुः ॥ ५६ ॥ ततः स खेचरश्चारु-विनयो मार्गमुद्दिश॥६॥ ॥ पातालवनमध्यस्थां-स्तस्मै दर्शितवान मुनीन् ॥ ७॥ कांश्चिद्ध्यानसमासीनान ।
पापागोट्टंकितानिव ॥ दृढयतश्च सर्व-पुत्रता विश्वकीर्तनात् ॥ ५॥ दृष्टा संयमिनः ससर्वान् । पुण्यमूर्तीन स तधिान ॥ मुदं प्राप महानंद-पदसवर्णिकामिव ॥ ५ ॥
नत्वा तान् विधिवद्भू-सूनुरन्यूनन्नक्तिमान् ॥ मुनीशमुखशीतांशु-दत्तदृग्न्यषदत् पुरः॥
॥ ६० ॥ गुरुत्विाय तो जव्यौ । सहजेनोपकारकः ॥ शशांकधवलं धर्म । देशयामास * साधुगीः ॥ ६१ ॥ कंदः कल्याणवल्लीनां । विपदंनोजिनीगजः ॥ धर्म एव जयत्यत्र । क
मलाकुलमंदिरं ॥ ६॥ तदा च तत्र चारित्र-पवित्रौ मधुराकृती ॥ नन्नौ सुकृतशृंगारावनगारावुपेयतुः ॥ ६३ ॥ गुरु नत्वा निषस्मौ तौ । पप्रच स्वधीरिति ॥ महीपालो मही- पालो । नगवंतो कुतो युवां ।। ६४ ॥ तावाहतुर्महाबाहो । पुमरीकोजयंतयोः ॥ यात्रां मुदा विधायावा-मागमावोऽधुनैव हि ॥६५॥ तदाकर्ण्य महीपालः । सकर्णानां शिरोमणिः॥
॥६॥
For Private And Personal use only