________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७५ ॥
www.kobatirth.org
1
शक्त्या खगोऽनुतं ॥ तामनैषीन्निजं स्थानं । स्वजनानंदकंदलीं ॥ ४५ ॥ विद्याधरः कुमाराय । ददौ विद्याश्व पोश || कुमारश्च जिनाख्यातं । तस्मै धर्म निसृष्टवान् ॥ ४६ ॥ प्रासार्व प्रेय पूर्वाशा - तिलकोपममुन्नतं ॥ कुमारस्तं पुनः प्राह । वेश्म कस्येदमीयते ॥ ॥ ४७ ॥ जगाद सोऽय पृष्ठांते । किंचिन्निध्याय चेतसा || कुमार सत्कृपाधार । मत्कयां श्रुणु सादरः ॥ ४८ ॥
वैतान्यशैलेऽस्मिन् । पुरं रत्नपुरानिधं ॥ मणिचूको महीजानि - स्तत्रासीत् त्रासिताहितः ॥ ४५ ॥ रत्नप्रज्ज्ञरत्नकांती । सुतौ तस्य वभूवतुः ॥ विद्याविलासर सिकौ । पितृ
पवित्र || || रत्नप्रनाय साम्राज्य - मंते दत्वागृहीतं ॥ मणिचूरुः सर्वसत्व-समचित्तो वने ययौ ॥ ५१ ॥ रत्नप्रनो राज्यमदा-त्रकांतिं बलोद्धतं ॥ मामथालोक्य मित्रतः । स्वपुरान्निरवासयत् ||५|| तद्देवात्त्वहमत्रैव । पाताले नूतनं पुरं ॥ प्रस्थापयं महासौधश्रेणिशोभावज्ञासितं ॥ ५३ || पुरस्यास्य प्रभुस्तिष्ठेत् । श्रीशांतिर्जिननायकः ॥ प्रासादेऽत्र प्रजावान्यः । सिद्धायतनवेष्टिते || ४ || तयाय महीपाल । कृतोपायः कुविद्यया ॥ त्वया
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ७५ ॥