________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रुजय
माहा
॥
४॥
प्तुमिचसि सत्फलं ॥ ३४ ॥ अधुनापि पर । मा स्म कुर्या महामते ॥ जिनाराधननि प्यातो । नव सौख्यशतेवया ॥ ३५ ॥ निपीयेति गिर विद्या-धरः कृतनमस्कृतिः ॥ प्रांजलिस्तत्पुरो नूत्वा । शिक्षा शिष्यवदाप्तवान् ।। ३६ ॥ केयं कन्येति पृष्टः सन् । कुमारेण जगौ हि सः ॥ अस्ति कल्याणकटकं । कन्यकुब्जे महापुरं ॥ ३५ ॥ दत्तयाचककल्याणः। कब्याणावलिमालितः ॥ कल्याणसुंदरो राजा । शास्ता तस्यास्ति शस्तधीः ॥ ३० ॥ कल्या
सुंदरी नाम । पतित्नक्तिपवित्रिता ॥ शीलोन्मीलदलंकारा । राज्ञस्तस्यास्ति वल्लना ॥ ॥ ३५ ॥ तत्कुतिरत्नं रूपश्री-श्रेयसी गुणसुंदरी ।। नाम्नेयं विनीतेन । मयाहारि महेश्या ॥ ॥ यं जीवितदानेन । नरकोहरणाददं ॥ ननौ त्वयानया शक्त्या । कीती नो किंकराविव ।। ४१ ॥ अस्याः स्वयंवरमहो । मासेन नविता महान् || त्याजितासौ जिताजास्या । मया स्वं धाम कामिनी ॥४२॥ पालाप्येति महीपालं । नूपर्जतन्मुंखेगः ॥ पातुं तच्चनज्योत्स्ना । चकोर इव सोऽनवत् ॥ ५३॥ नजगार कुमारोऽपि । गिरं साररसाश्रयां ॥ तद्येतां शीघ्रमेव त्वं । प्रापय स्वपितुहान ॥ ४ ॥ तजिरा व्योममार्गेण । वि
॥
For Private And Personal use only