________________
Shri Mahavir Jain Aradhana Kenda
Acharya Shin Kasagarson Gyantande
माहा
शत्रुजय प्राग्वैरतस्ताव-तं जिघांसुरुषासरत् ॥ एU | जाननपि कषायाणां । विपाकमतिदारुणं ॥
ऽर्जयत्वात्कर्मशक्ते-र्वशी कोपवशं गतः ॥ ३० ॥ अतिकोपो मुमुहूणा-मदीपज्ञानसं॥ पदां ॥ चित्ते यदि पद धत्ते । परेषां तर्हि का कथा ॥१॥ तपःशस्त्रान्मुनेः प्राप्य । हीपी
मृतिमतिक्रुधः ।। नैरवे क्वापि कांतारे। गवयत्वमवाप्तवान् ॥२॥ नृशमारब्धयोगांगं । # दैवात्तत्राप्युपागतं ॥ सुसंरब्धो मुनिपतिं । गवयस्तमुपाश्वत् ॥ ३ ॥ अनगारो यदारोपि ।
तेन जीवितसंशये ॥ तदा तेन तु स प्राग्व-जीवितेशातिथिः कृतः॥४॥ नि अटो गवयजीवोऽनू-दुजयिन्यामवंतिषु ॥ आशीविषो विपोदयः । स सिध्वटकोटरे
॥५॥ क्रमात्रिविक्रमः क्रामन् । वटावटतटे स्थितः ॥ कायोत्सर्गेण तेनाशु । ददृशे च फतणावता ॥ ६ ॥ अतुछमत्सरः पूर्वा-पकारिसममुं मुनि ॥ दष्टुं उष्टाशयः स्फार-फणः फण
मृदन्यगात् ॥ ७॥ तत्रैव रोषपरुषः । साधुरप्युरग रयात् ॥ आपततं तमालोक्या-नयत्की- नाशमंदिरं ॥ ७ ॥ अकामनिर्जरायोगात् । दिप्तकर्मा किमप्यथ । अहिजीवः सुतो जज्ञे। रोरहिजगृहे क्वचित् ॥ ॥ विहरनन्यदा वाचं-यमो ग्राम तमागमत् ॥ यत्र पनगजीवो
|
|
For Private And Personal use only