________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh Kailassar Gyanmandir
माहाण
शत्रुजयो ऽस्ति । संप्राप्तो हिजपुत्रतां ॥ १० ॥ ग्रामोपांते भ्रमन्योग-मन्यस्यंतमवेक्ष्य तं ॥ यति दि-
जाधमो इंतुं । प्राग्वैरादन्यधावत ॥ ११ ॥ तं नंतं निःकृप मुष्टि-यष्टयादिन्निरनेकधा ॥ को॥७ ॥
पावेशोऽथ साधुश्च । प्रणितिस्म पूर्वत् ॥ १२ ॥ अकामादपि निर्जीर्ण-कर्मात् किंचिच्नुजोदयात् ॥ वाराणस्यां महाबाहु-जिजीवोऽन्नवन्नृपः ॥१३॥ परमैश्वर्यलीलानि-रप्रमीलानिरन्वहं ॥ हृतचित्तो महाबाहु-हुसमयमत्यगात् ॥ १५ ॥ महाबाहुमहीनाथो-ऽन्यदासौघगवाक्षगः ॥ निय॒यमेकमशक्षीत् । पथि यांतमनेनसं ॥ १५ ॥ अहो महात्मा कोऽप्येष। महनीयो मनीषिणां ।। किंचिन्मिषितष-मस्मिंस्तदपि मे मनः ॥१६॥ पुराप्यहं महात्मान-मेनमन्यमहावाप्यपश्यमिति स्वांते। चिरं दध्यौ घराधवः ॥१७॥ जातिस्मृत्याथ सस्मार । प्रारूयं स्वं जन्म सप्तकं ॥ साधुकोपानलज्वाला-कवलीकृतजीवितं ॥ ॥ १७ ॥ बुध्वेति वसुधाधीशः । श्लोकार्थमिदमुऊगौ ॥ विहंगः शबरः सिंहो । हीपी शंमः फणी विजः ॥ १७ ॥ समस्यां सम्यगेतां यः । सुचेताः पूरयिष्यति ॥ तस्य दास्यामि दीनार-लदं दवशिरोमणेः ।। २० ॥ इति वितिपतेर्वाचं । श्रुत्वा सर्वोऽपठजनः ॥ गृढप्रौढर
॥१॥
For Private And Personal use only