________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥२॥
हस्यां तां । समस्यां धनलिप्तया ॥ १ ॥ युभो ॥ संचरिष्णुर्दिशः सर्वाः। स मुनिस्तत्र माटात चागतः ॥ पामरोक्ता समस्यां ता-मश्रुगोहहिरुन्मनाः ॥ २२ ॥ येनामी निहताः कोपात्।। स कयं नविता हहा । इत्युत्तरपदई । समस्याया मुनि गौ ॥ २३ ॥ मुनिनोक्तामिमां
सत्या-मित्यामृश्य स पामरः॥ पुरो नरेशितुस्तूर्ण-मपाठीतत्पदहयं ॥ २४ ॥ तदनुत्पत्ति- मुञ्चित्य । तं नृपः पुनरब्रवीत् ॥ समस्या येन पूर्णेयं । तं मे वद विदांवर ॥ २५ ॥ राज्ञोपरुहः स नृशं । मुनि वनमुपागतं ॥ जगौ तहसरत्नानां । खनिमुत्खनमेनसां ॥ २६ ॥ त
उत्कंगरसाधारो। रसाधारो महाभुजः ॥ अनर्हपरिवर्वेण । वने मुनिमुपानमत् ॥ ७ ॥ - जातिस्मृत्या नृपो वाचं-यमं तमुपलक्ष्य च ॥ जगौ मुने मेऽपराधान् । तांस्तान मर्षय म
पय ॥२॥ तत्तादृग्नवबंधेन । मया त्वं पीमितोऽसि धिक् ॥ इहपराज्यप्रदाता मे। ह्यपकर्ता स्वदर्शनात् ॥ शए । त्वत्तपोव्ययमप्येव-मकार्षमविदन निजं ॥ क्रोधश्चांमाल एषोऽपि ॥6 ॥ । मत्रिमित्तो दि जयतां ॥ ३०॥ मुनिस्तेनांकुशेनेव । वचसा जातजागरः।। तादृग्व्यापारकांतारा-न्मनःकुंजिनमादरत् ॥३१॥ ऊचे च धिग्मया राजन् । यदमाश्रमणेन हि ॥
For Private And Personal use only