________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८३ ॥
www.kobatirth.org
सता त्वं निहतस्तेषु । तेषु जन्मसु पापिना ॥ ३२ ॥ तन्मेऽपराधमज्ञानान्मर्षयातिसुडुःसदं ।। अथवा स्वस्य बोधडुं । स्वयमेवोदमूलयं ॥ ३३ ॥ यावत्ताविति संताप - पेशलौ स्तः प रस्परं । तावद्दु जिनिह्नाद-मश्रौष्टां मरुतां पथि ॥ ३४ ॥ किमेतदिति संचिंत्य । तौ याव श्योमदर्शिनी ॥ तावत्सुरोत्त्याज्ञासिष्टां । मुनिं केवलिनं वने ॥ ३५ ॥ सादरं तद्दिकायै । मनःसंशयनाशनं ॥ सहसैवापमृत्योजौ । नेमतुस्तं सुरार्चितं ॥ ३६ ॥ तादृक् तयोर्मुनिर्झा - त्वा । जामुनाविद || शशंस धर्ममात्य-मुद्यज्जीवदयामयं ॥ ३७ ॥ श्रमरत्वपदोदारं । सारं धर्मवयो जवेत् ॥ अमर्षेविषसंजात - हिंसाकालुष्यदूषितं ॥ ३८ ॥ चारित्र चित्ररचनां । स्वात्मनिनिनिवेशितां ॥ क्रोधकूर्चिक योन्मिश्र हिंसा दुष्यति कजलां ॥ ३५ ॥
मुनिमानसं जाता - ऽविवेकेन प्रदूषयेत् ॥ यस्तस्मादपरः कश्वि-त्र नरः पापपंकिलः ॥ ४० ॥ तपस्यन्नपि यस्तीव्रं । तपः क्रुध्यति वालिशः । स चारित्रडुमं दग्ध्वा । तत्रत्मात्मनि निक्षिपेत् ॥ ४१ ॥ त्वयोदकोपि याचं- यमः पूर्वजवे नृप । तेनास्य स्वस्य चाधाति । पूर्वपुण्यमजानता ॥ ४२ ॥ क्रोष्टावधकः प्रायो । दितकृत्कर्मनाशनात् ॥ प्रजाना
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा
॥८॥