________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८४ ॥
www.kobatirth.org
'
arras | मुने हिंसा विनिर्ममे ॥ ४३ ॥ गन्न शत्रुंजयं तीर्थं । सर्वपापविनाशकृत् ॥ त पस्यन्नर्हतो ध्यानाद् । ज्ञानं सिद्धिं च लप्स्यसे || ४४ ॥ निविमं तच कर्मेदं । विना शत्रुंजय मुने ॥ न निर्जरति शीलायैः । सेवितैरपि दुःखदैः ॥ ४ए ॥ त्वमिमं पुरतः कृत्वा । गुरुं नूप समं जनैः || शत्रुंजयादिशैलेषु । कुरु यात्रां समाहितः ॥ ४६ ॥ यात्रांते सर्वविरतो । निरतो ब्रह्मणि स्थितः ॥ सार्द्धमेतेन मुनिना । तत्रैव कुरु सत्तपः ॥ ४७ ॥ टंकणेन यथादेम | जलेन लवणं यथा ॥ तथा शत्रुंजयस्मृत्या । कर्मपंको गलत्यहो ॥ ४८ ॥ तमो यथो
रुचिना | पुण्येनैव दरिश्ता || तथा शत्रुंजयस्मृत्या । विनश्यति कुकर्म तत् ॥ ४७ ॥ कुलिशेन यथा शैलं । सिंहेनेव कुरंगकः ॥ तथा शत्रुंजयस्मृत्या । निद्यते पूर्व कर्म तत् ॥ | ए० || यथाग्निना सर्ववस्तु । लोहेनेधान्यधातवः ॥ तथा शत्रुंजयस्मृत्या । प्रस्यते सकलं तमः ॥ १ ॥ तावित्यं ज्ञानिनोक्तं स्वहृदि बहुतरं धारयंतौ सुनक्त्या । नत्वा तं प्रीतियुक्तौ श्रमणनरपत संघलोकानुरक्तौ ॥ कृत्वा यात्रां च तत्रोत्सवनवरचनारंजिताशेषविश्वौ । त प्वा तीव्रं तपोऽपि प्रकटित सुकृतावापतुर्मुक्तिसौख्यं ॥ ५२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ८४ ॥