________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८५ ॥
www.kobatirth.org
इति तत्र महीपाल । शैले शत्रुजयानिधे ॥ सर्वहत्यादिपापानि । विलीयतेऽतिवेगतः ॥ ॥ ५३ ॥ इत्यसौ धर्ममासाद्य । गुरोराद्यजिनादितं ॥ मन्यमानो निजं धन्य मुदतिष्टत्सखेचरः ॥ ए४ || शश्वताईदनेन । स साधूनां च सेवया ॥ कियत्कालं सुखं तस्थौ ॥ तत्र खेचरसेवितः || ५५ || सोऽय खेचरमापृत्रय । कल्याणकटकं प्रति ॥ करवालसखोऽचालीत् । पथिकौतुकमाश्रयन् ॥ ६ ॥ विद्ययांबरगामिन्या । व्रजन्ननसि नूपनूः ॥ कल्याणकटक प्राप | स्वयंवर दिया || ५ || नानादेशसमायातान् ॥ नानाज्ञाषाविशारदान || नानावेनृतो भूप-तत स कौतुकी ॥ ५८ ॥ नचचमंचालिः । पताकाकुलवी जिता ॥ ततधिसंघ - घर्मितेव व्यराजत ॥ ५ए ॥ क्रियमाणकार्यकोटि- मन्ना कुलमानवं ॥ नृत्सुकोच्चारवाग्जारा-ऽलुःहार्थमभवत्पुरं ॥ ६१ ॥ चाम्यन्नितस्ततो ज्येष्ट - चातरं समुपागतं ॥ देपालं महीपाल - स्तत्रापश्यञ्चमूवृतं ॥ ६२ ॥ कृत्वा वेषपरावर्त्त-मजानन्निव तत्कथां ॥ सविधीसोप्रा किंचिदंचितविक्रमः ॥६३॥ इतो नूपतिसैन्यानि | मंचा उच्चा इतस्ततः ॥ उत्सुको जनसंघात । इतो धावति सर्वतः ॥६४॥ | वैदेशिको न जानामि । वृत्तमस्याः पुरः स
t
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ८५ ॥