________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहार
॥६॥
खे ॥ समग्रमव्यग्रमना । निवेदय मदग्रतः ।। ६५ ।। युमं ॥ स जगाद महासत्व । श्रुणु वार्तामशेषतः ॥ कल्याणकटकं नाम । पुरमेतत्समृद्धिमत् ॥६६॥ कल्याणसुंदरोऽवेश-स्तत्पुत्री गुणसुंदरी ॥ तस्याः स्वयंवरमहः । श्वो नविष्यति चित्रकृत् ॥ ३७॥ अग्निकुंममि. दं पश्य । ज्वालामालासमाकुलं ॥ तदेतर्वहिवृदोऽयं । वेष्टितो विटपैर्घनैः ॥६॥ शिखाशाखाफलान्यस्य । यो गृहिष्यति साहसी॥ पर्तिवरा तमेवासौ। परिणेष्यति संधया । ॥ ६॥ ॥ इति तचनं चित्ते । निश्चित्योचितचंचुरः ॥ मंचैकदेशेकस्मिंश्चि-दासांचक्र कुमारराट् ॥ ७० ॥ इतो लग्नदिने भूरि-नूरिनूषणनूषिता ॥ विचित्ररत्नरुक्पूरैः। पूरयंती नन्नोंगणं ॥ १ ॥ चलनेत्रप्रत्नाप्रोत--कर्णपूरपयोरुहा ॥ लसत्कुंझलसंघृष्ट-कपोलमणिदर्पणा ॥२॥ तारदारप्रन्नाज्योत्स्ना-सनाओंऽकलाकला ॥ प्रस्फुरदंशुवलयं । वलयं कलयंत्यथ ॥ ३ ॥ धम्मिलमल्लिकामोद-माद्यन्मधुपसेविता ।। सखीशतसमानीत-सुरनिश्व्यसादरा ॥ ४ वसाना वाससी शुभ्रे । निरभ्रेऽसमप्रने॥ अविशत्सा सलामध्ये। स्रग्विणीनरयानगा ॥५॥
निः कुलकं ॥ ततो नूपतयः सर्वे । चुक्षुभुर्वीक्ष्य सुंदरीं । अग्रेसरस्मरझरैः। पतभिः
॥६॥
For Private And Personal use only