________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
झाबुजय
पीमिता इव ॥ ६ ॥ अश्रो जयाय जगतः । स्मरशक्तिमिवांगिनीं ॥ निन्युः कुंमती बालां मादा । विमानतलचारिणः ॥ ७ इतो विद्याधरा नूप-कुमाराः स्फारविक्रमाः ॥ तत्राभ्येयुर्महागर्व-दुर्धराः पर्वता इव ॥ ७ ॥ न शेकुरग्निकुंमस्य । पार्चे गंतुमपीह ते ॥ तस्य द्रुमस्य दूरेऽस्तु । फलग्रहणकौशलं ॥ ॥ फलानि तानि न प्रापुः । कृतोपायाः खगा अपि ॥ यथा मिथ्यात्विनः क्लेशा-दपि मुक्ति इरासदां ॥ ७० ॥ खिन्नेषु खगनूपेषु । किंकर्तव्यजके जने ।। महीपालो भुजास्फोट । कृत्वा तत्रान्युपागमत् ॥ १ ॥ कर्बवाहुरुवाचाच्चै-रिदं च श्रुणुताखिलाः ॥ नो नो भुजाला राजन्या । विद्यासंपत्तिशालिनः ॥ ७॥ यूयमत्राकिलक्ष्येऽप्य-दकाः किं तत्फलग्रहे । करप्राप्येऽपि योगेन । सांख्या श्व शिवे ध्रुवे॥ ३ ॥ अविज्ञाय निजं सार । सहसैव किमागताः ॥ अविमृश्य कृतं कर्म । न शर्मणे क्वचित्रवेत् । ॥ ३ ॥ यद्यस्ति कापि वः शक्तिः । पौरुषव्यक्तिकारिणी ॥ तदा सा प्रकटीकार्या । विद्यते ॥ वसरोऽधना ॥ ५ ॥ नोचदई वः प्रत्यक-मबाह्याबरोऽपि सन् ॥ सहैव गुणसुंदर्या । । गृहीष्ये फलखंविकां ।। ६ ॥ निशम्यैवं नरेंषु । त्रपावनतमौलिषु ॥ पश्यत्सु शेषलोकेषु ।
For Private And Personal use only