________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shil kailassaganer Gyanmandir
माहा
शागय कौतुकोनानमूईसु ॥ ७ ॥ कुमारो लीलया गत्वा । विद्यां संस्मृत्य खेचरीं ॥ फलालि पा-
लिनादाय । ददौ तस्यै प्रमोदनः ॥ ७ ॥ चक्रे जयजयारावो । जनतानिः सकौतुकं ॥ दद 10 तीनिर्बपतीनां । संकोचं वदनांबुजे ॥ नए ॥ दत्तहस्ततलाघातं । जहास सुदतीजनः ॥ न
रवर्मानृपादीनां । चिने कोपस्तश्रास्फुरत् ॥ ए॥ नर्तृप्रवेशे चित्तांतः । सा सृजंतीव तोरणं ॥ आदाय पाणिना चंच-शेमांचकवचश्रिया॥ १ ॥ गुंजन्मधुपर्ककार-सारां वरणमालिकां ॥ तस्य के निचिकेप । प्रेमबंधनपूर्वकं ॥ एए । युम्मं ।। कल्याणसुंदरममापः । समागत्य तदंतिकं ॥ तनिरीक्ष्य विरूपादं । वक्रांगं चेत्यचिंतयत् ॥ ए३ ॥ पदयतां दृक्कटुः सोऽयं । चरितेन जनातिगः ॥ जगऽद्योतकृत्तेजा । जस्मन्नसुरत्नवत् ॥ ए४ ॥ जाने गुणैविश्ववंद्यो । वंशोऽस्य खलु वर्तते ॥ अभ्रांतरितसूर्यस्य । तेजः केन न तय॑त ॥ एए॥ पूर्णप्रतिज्ञा कन्येय-मेनं वरमितोऽवृणोत् ॥ आचारः कुलकन्याना-मयं जागर्ति सर्वतः ॥ ॥ ए६ ॥ पश्यतां कुलशीलादि-जूषितानां महीनृतां ॥ अज्ञातकुलशीलाय । कन्या दना हिये मम || 3 || एनमेवोपसृत्याई । तदस्यैव कुलादिकं ।। पृचामि खमनःखेद-छेदाय
॥
॥
For Private And Personal use only