________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शत्रुजय । श्चकुर्यञ्च बलैनिजी ॥ तत्सर्वमंगरकैश्च । यतैस्तत्र निवारित ॥ १ ॥
इति क्षादशवार्षिक्या । युध्ध्वा तो चक्रिया जितौ ॥ प्रांजली प्रणिपत्यैवं । तमधीश्वरमूचतुः॥ ॥२॥ मेरोरुपरि कः शैलो। वायोरुपरि को जवी। वजस्योपरिकि तोक्षणं । क
च शूरस्तवोपरि ॥ ए३ ॥ अद्य सादाधिभुईष्टो। दृष्टे स्वामिस्त्वयि स्फुटं ॥ युगादिदेववत्त्वां महि । श्रयावस्तव शासनात् ॥ ए ॥ इत्युक्त्वा विनयाधारो। विनम्य विनमिर्तृपः ॥ सर्वां
गसंगितारुण्य-सुनगं नावुकांगकं ॥ एए | नेत्रास्यपाणिहृत्पाद-पंकजैः सरसीमिव ।। अनंगनूपतेः पूर्णा । ज्वलत्कांतिसुधानरैः ॥ ६ ॥ सर्वामयोपशमिनीं । नित्यं नवनवामिव ।। यथाकामितशीतोष्ण-संस्पर्शा दिव्यवारिवत् ॥ ए७ ॥ सर्वलक्षणसंपूर्णां । सर्वावयवत्नासुरां
नाम्ना सुत्नशं स्त्रीरत्नं। स्वसुतां चक्रिरो ददौ ।। ए ॥ अतुभिः समकं ॥ विद्याधरनपास्त्वन्थे । स्वपुत्रीर्गुणगर्विताः ॥ सहस्रशः स्वविद्यानिः । सममस्मायढोकयन् ॥॥ च-
क्रिणाय विसृष्टौ तौ । राज्यमारोप्य सूनुषु ॥ विरक्तौ वृषनेशाहि-मूले जगृहतुव्रतं ॥१॥ अहो तश्चक्रानुगश्चक्री । प्राप मंदाकिनीतर्ट । न्यवेशयच्च शिविरं । नात्यासन्नं न दूरगं ॥१॥
॥६||
For Private And Personal use only