________________
Shn Mahavir Jain Aradhana Kendra
ਕੂਕਰ
॥ १७० ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
गंग सिंधुवनीयं । नृपादेशाञ्चमूपतिः || अभ्यागमत्साधयित्वा । गांगमुत्तर निष्कुटं ॥ २ ॥ तपसाष्टमजतेन । सिद्धा मंदाकिनी सुरी ॥ राज्ञे विश्रालयामास । हेमसिंहासनइयं ॥ ३ ॥ अष्टोत्तररत्नकुंज - सहस्रं हारमंगदे || किरीटं वरशय्यां च । दिव्यांवरं सुमानि च ॥ ४ ॥ । लावण्यपुण्यसौंदर्य किंकरी कृतमन्मथं ॥ तं निरीक्ष्य रिरंसुः सा । चिंतयामास चेतसि ॥ ५ ॥ किमिंः किमु वा चंदः । किं कुबेरो रविः किमु ॥ श्रथवा निर्निमेषाणां । वैषामीशरूपता || ६ || श्रीयुगादिप्रोः सूनुर्भरतोऽयं जगद्विभुः ॥ न हि रत्नाकराइनमन्यत्रेदृग् जक्त्यहो ॥ ७ ॥ एवं कामरसव्यथा । विसृजती कटाक्षकान || प्रार्थयंती नृपेerr | नियुक्ता रतवेश्मनि ॥ ८ ॥ भुंजानो विविधान् जोगांस्तत्र चक्री तया सह ॥ एकामिव वर्षाणां । सहस्रं सोऽत्यवादयत् ॥ १० ॥ अन्यदा जरतावीशः । सुधर्मामिव देवराष्ट्र || अलंकार सहितः । सुरैरिव नृपैः सभां ॥ ११ ॥ श्रवतेरतुराकाशा - चारण श्रमलौ ततः ॥ मूर्त्तिर्वतौ पुष्पदंता-विव सौभ्ययुती यती ॥ १२ ॥ समं समुत्थाय | जरतो सिंमृतः ॥ साक्षाद्विवेकविनया - विवैतौ प्रणनाम च ॥ १३ ॥ सिंहासने निवेश्यैकं ।
For Private And Personal Use Only
माटा०
|| ?30 ||