________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
साजय
माहार
॥१॥
चक्रपाणिर्मुनि तथा ॥ स्वयं संयोजितकरो । निषसाद तदग्रतः ॥ १४ ॥ श्रीयुगादिजिनेश- स्य । सूनुं तन्नवसिहिगं ॥ ज्ञात्वा तं धर्मगंजीर-गिरा प्रोचे मुनीश्वरः ॥१५॥ मैत्रीचतुष्कमष्टांग-योगाच्यासरतिधृतिः ॥ परीषहोपसर्गाणां । सहिष्णुत्वमथार्जवं ॥ १६ ॥ कषायविषयारंज-परीहारोऽप्रमत्तता ॥ प्रसत्तिर्मता साम्यं । मुक्तिमार्गा नवंयमी ॥ १७ ॥ देशनांते नृपोऽपृवत् । प्रणिपत्य ततो मुनी ॥ परोपकारनिरतौ । जगवतो कुतोऽधुना ॥ १७ ॥ रागषविनिर्मुक्तौ । युवां देहेपि निर्ममौ ॥ शंके मत्पावनायैव । केवलं समुपागतौ ॥णा इत्युक्त्वा विरते तस्मिन । जगादैको मुनिपं ॥ श्रीयुगादिजिनं नेतुं । गतावावां घराधव ।। ॥ २०॥ तन्मुखात्पुमरीकस्य । गिरर्माहात्म्यमुज्ज्वलं ॥ श्रुत्वा तत्स्पर्शनायाथा-गढाव व्योमगामिनौ ॥ २१ ॥ शानदेवलोकेश-स्तत्र देवैरनुश्रितः ॥ दृष्ट्वा नौ हृष्टचित्तः सन् । लोलमौलिरिदं जगौ ॥ २२ ॥ जगवन पश्य माहात्म्यं । गिरेरस्यातिचित्र कृत् ॥ नरकातिथि- रप्येष । स्वर्गीशो हनवं यतः ॥ २३ ॥ विवेहेषु पशुग्रामे । सुशर्मा नाम वामकः ।। समनदुःखदारिद्य-सदनं मूर्खमंगने ॥ २४ ॥ सोऽन्यदा सकलं इंगं । त्रमित्वाऽतब्धकिंचनः ॥ के
॥१॥
For Private And Personal use only