________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १७२ ॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
+ व प्रात्रपाणिः सन् । जगाम सदनं निजं ॥ २५ ॥ दृष्ट्वा तथाविधं पत्नी- तं दिजं रिक्तपात्रकं ॥ श्राक्रोशयंती मुशल- मुद्यम्याघावत क्रुधा ॥ २६ ॥ सुशर्मा पूर्वमेवापि । खिन्नो दारिद्र्यपतिः ॥ आक्रोशैश्च कलत्रस्य । नृशं क्रोधातुरोऽभवत् ॥ २७ ॥ वार्यमाणापि सा क्रूरा । यदा नास्यात्कुरिता || सुशर्मापि तदा लोष्टुं । तांप्रति प्राहिलोहलात् ॥ २८ ॥ न पाषाणघातेन । नितांतं मर्मपीमनात् ॥ पपात मूर्गविधुरा । प्राणानपि मुमोच सा ॥ २७ ॥ ततस्तत्तनयस्तं च । प्राह रोषातुरस्तरां । किमारब्धं त्वया दंत । रेरे द्विजकुलाधम ||३||
इति तच्चसा क्रुः । पूर्वपापेन तापितः । जघान पापी तमपि । क्रंती तनयामपि ॥ ३१ ॥ ततो जयातुरो गन्छन् । संक्षुब्धसकर्वेदियः || नांतया गया किंचित् । स्खलितस्तां जघान च ॥ ३२ ॥ धावन्निः स तलार-जीतो भ्रांतविलोचनः ॥ नरकप्रतिमे कूपे । न्यपन्निजपापतः ॥ ३३ ॥ धिक् क्रोधं नैव पश्यंति । जना येनाश्रिता मनाक् ॥ कृत्याकृत्येषु मूढा ये । पतंति नरकावटे ॥ ३४ ॥ स पतन् खंमशो जात - स्तत्रातिव्यश्रयातुरः ॥ सप्तमं नरकं प्राप । मृत्वा दारुणःखदं || ३ || वंचनवेदनाताप - तारुनासिचिदादिकं ॥ भुक्त्वा तत्र
For Private And Personal Use Only
माद.०
|| 153 ||