________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१७३॥
www.kobatirth.org
महादुःखं । म्रुत्वा सिंहो बभूव सः || ३६ || निरागसो बढून जंतून । सोऽपि संहत्य के सरी ॥ चतुर्थे नरके जातः । पुनरेव महार्चितः || ३७ ॥ ततश्चंमाल कुलजः । सोऽनवत्कूर'कर्मकृत् ॥ पूर्वागतमिवाभुंक्त - सप्तमं नरकं पुनः ॥ ३० ॥ महादुःखानि संभुज्य । दृग्विषो भुजगोsवत् ॥ सोऽन्यदा स्वबिलासन्नान् । मुनीन् जज्ञौ महाव्रतोन् ॥ ३५ ॥ वधावे फूत्कृतिं कुर्वन् । कुधा तद्दशनेछया ॥ बिभ्रत्फणी स त्रिफणीं । वीक्ष्य तानित्य चिंतयत् ॥ ४० ॥ मू
शांताश्रमी मर्त्या । आनात न संत्यपि । एते के इति चिंतावान् । मंद मंदं फली ययौ || ४१ || सुश्राव च मुनींस्तांश्च । विशतो धर्ममुज्ज्वलं || शत्रुंजयस्य माहात्म्य-मपि विद्यानृतां पुरः || ४२ ॥ लाघवात्कर्मणां तीर्थ-माहात्म्यश्रवणोद्रवात् || संजातजातिस्मरणः । स सस्मार जवान् स्वकान् ॥ ४३ ॥ ततो बिलात्स निर्गत्य | कुंमली कुंकली जवन् । ननाम तन्मुनेः पादान् । निदानं स्वस्य संपदः ॥ ४४ ॥ प्रणामांते ततो दत्वा-नशनं जावविन्मुनिः || विद्यानृतोऽप्यगमयत् । पुंकरीके महोरगं ॥ ४५ ॥ पश्यतं श्रमलौ सर्प । तमतीर्थमूईन || तीच मामीदृक्-स्वरूपं सुरनायकं ॥ ४६ ॥ मन्ये तीर्थानि सर्वा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ १७३ ॥