________________
Shn Mahavir Jain Aradhana Kendra
शत्रुज
॥१६॥
www.kobatirth.org
चक्रवत्यं ॥८०॥ उत्पन्नः प्रथमस्तेन । गर्वितः स्वभुजौजसा || स्वयं लिखित्वा स्वं नामायासीनकूटके || १ || || || मर्त्योऽस्मत्तोऽप्यसौ दंमं । याचते मंत्रवर्जितः ॥ इत्युक्त्वा सज्जतां तौ तु । समराय रुपारुलौ ॥ ८२ ॥ तदाज्ञया महासैन्यै-वृत्ता विद्याधराधिपाः ॥ अन्येऽपि स्थगयंतः खं । वैताढ्यं चाभ्युपागमन् ॥ ८३ ॥ केचित्रताकै कुर्वतो । विमानैव्योंनि केचन ॥ रवेरथा दिवानीतै—स्ताक्ष्यैस्तार्क्ष्यमयं क्वचित् ॥ ८४ ॥ ऊरन्मदैर्गजैः केचि - जंगमादिमयं क्वचित् ॥ क्वचिच पुंमयं केऽपि । कुर्वतो बहुपत्तिजिः ॥ ८५ ॥ गजैतो दुनिध्यानैर्जितश्व पर्वतान् ॥ तत्रान्येयुर्ननोमार्गैः । खेचराः शस्त्रपाणयः ॥ ८६ ॥ विशेष | ज्योतिश्चक्रमिवाकाशे । विमानैः परितोऽयपि ॥ दर्शयतः कुधाक्रांता । आारनंत खगा रणं ॥ ८७ ॥ चक्रिसैन्यं यक्षसृष्टै र्विमानैश्च कदापि हि ॥ कदाचिश्यनागावैर्युयुधे खेचरैः सह ॥ ८८ ॥ विमानानि विमानौधैर्वाजिनो वाजिनिस्तथा ॥ नामैर्मागाः पत्तिभिश्च । पत्तयोऽपि रथैरथाः || ८ || धानुष्का धन्विभिः खऊ - पाणयः खनिः समं ॥ समयुद्धमिदं पूर्वं । सैन्ययोरुनयोरनूत् ॥ ९० ॥ ॥ विद्याधराः स्वविद्यानि -
/
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा
॥ १६८ ॥