________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
SH
शत्रुजय । पिण्यां तृतीया-रे प्रांते जरतोऽस्म्यहं ॥ श्रीयुगादीशतनुज-श्चक्री शकीजवन श्रिया ॥णा
शुरामं ॥ ततः शिबिरसंघातैः । पथा तेनैव पार्थिवः ।। प्राप कणान्महाशैल-वैताढ्यं जरताधगं ।। १ ।। पुरा कलमहाकव-सुतौ राज्यं प्रकुर्वता ॥ नियुक्तावादिदेवेन । कार्येऽनूतां हि कुत्रचित् ॥ ७॥तौ यावन्नमिविनमी। कार्यं कृत्वा समीयतुः॥ तावत्संयमसाम्राज्य-नाजं दहशतुः प्रभु ॥ ३॥ निर्मम तावजानानौ। ताततातेति जाषिणौ।। अयाचतां राज्य
लागं । पुत्रवञ्जिननायकं ॥ ७ ॥ सेवावहे न जरतं । प्रतिझायेति तो ततः॥ अवतां वि- | Ka भुं पार्श्व-ध्ये कृष्टासिधारिणौ ॥ ४५ ॥ पाताल विभुरन्येद्यु-धरणीः परीकणात् ।। अत्यंत* तातपादेषु । तावशासीत्सुत्लक्तिकौ ॥ ७६ ॥ विद्याः पोमश सहस्रा-एयदा?ताढ्यपर्वते ॥ दक्षिणोत्तरश्रेण्योश्च । राज्यं तान्यां मुदा स हि ॥ ७॥ युर॥
तौ तत्र नमिविनमी। पुष्पदंताविवोद्यतौ ।। राज्यं कुरुत आनंद-सैदोहसहितौ सदा॥ ॥ ७ ॥जरतो रथमारुह्य । तं नितंवमवाप्तवान् । निजनामांकित बाणं । चिकेप च तयोः प्रति ॥ ए ॥ आलोक्य मार्गणं तं च । तावमंत्रयतां मियः ॥ जंबूदीपस्य जरते । नरत
11१६॥
For Private And Personal use only