________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
11७१॥
चावनिग्रहोऽरिष्ट-नेमेराराधनं तपः ॥ ३४ ॥ अस्ति चेत्पापतो नीति-मतिः पुण्येऽतिनिर्म- माहा ला ॥ सत्याप्तिप्रतिभुवं तश्वतमनिश्रय ॥ ३५॥
श्रुत्वेत्युत्फुल्लनयनो । विशिष्टः शिष्टबोधिनृत् ॥ चंकालपाटकमिव । तदाश्रमपदं जहै | ॥ ३६ ॥ तमालश्यामलं नेमिं । स्फुरतेजोऽनिनासितं ॥ संस्मरन्मनसा साम्या-इवताश्मिी वापसः॥ ३३ ॥शंगं प्रदक्षिणीकृत्य | मुख्यं विविन्नासुरः ॥ उत्तरस्याः स पद्याया। मार्गेणाराहदापिं ॥ ३७॥ मुक्त्वा दक्षिणतत्र-शिलामंबामिरेरधः ॥ अंबाकंडमवाप्यासौ । तज्जलैः स्नानमातनोत् ॥ ३ए । कुर्वन स्नानं हृदंनोजे । ध्यायन स्फटिकनिर्मलं ॥ आ
त्यं स महः प्राप । सद्ध्यानध्येयविस्मृति ॥ ४० ॥ यावत्स्नात्वा बहिर्याति । तावदाकाशगीरिति ॥ अनूज्जातोऽसि शुरूस्त्वं । मुने हत्याविवर्जितः ॥ ४१ ॥ अंबाकुंडजलस्नान-ध्यानर युक्तस्य तेऽशुनं ॥ प्रवीणं सकलं कर्म । ततो नेमि समाश्रय ॥ ४२ ॥ इत्यंबरगिरं श्रुत्वा !!!
विशिष्टो हृष्टमानसः ॥ तदैव नेमिनाौको-मध्ये नेमि नमोऽकरोत् ॥ ५३ ।। अलिष्टुत्यापि सनक्या । ध्यात्वा तं च समाधिना ॥ तप्त्वा तत्र तपोऽत्यर्थ-मवधिज्ञानमाप सः ॥४॥
For Private And Personal use only