________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवजय पूर्वमेव धरन वेषं । जिनध्यानपरायणः ॥ क्रमादवाप देवत्वं । परमपिवित्रितं ॥ ५ ॥ य- माहाo
कृष्णात्र विशिष्टस्य । हत्यादोषोऽनशनतः ॥ तत्रानैवेदमाख्यातं । कुंड लोकेषु पावनं ।।। ॥७॥ ॥४६॥ वातव्याध्यश्मरीमेह-कुष्टदद्रुमुखामयाः॥ नश्यत्यस्यांबुसंसर्गा-नहइत्यापि पु
स्तरा ॥४७॥
श्रुत्वेति कृष्णः कुंडानां । प्रनावं तादृशं हरेः ॥ आदाय तेषां चांनांसि । नेमिमंदिरमाप्तवान् ।। 1 || समामिविनोः स्नात्रं । कर्परागचंदनैः ॥ विधाय पजां विधिव-हKष्णुरारात्रिक व्यधात् ॥ Uए । नक्तिदामोदरे बह । इति दामोदरानियां ॥दामोदरान्निधे -
रे । स स्वमूर्तिमकारयत् ॥ ५० ॥ विशेषादधिकां नातं । ज्ञापयन स्वस्य मूनि ॥ दधार नेमिनोबिंवं । कृष्णो धाःस्थोऽनवत्स्वयं ॥ ५ ॥ यत्रामुचधिभुर्वस्त्रं । तत्र वस्त्रापयानिधे ॥
तीर्थेऽनूत्कालमेघाख्यः। शास्ता क्षेत्रपतिर्गिरौ ॥ ५५ ॥ अमलत्वविधानेन । प्राणिनां स्वजल- ॥७॥ में प्लुतैः ॥ तटिन्याममलकीतौ । नवोऽनूदेवताधिपः ।। ५३ ॥ इतः कर्णाटदेशेऽनू-चक्रपा
पिनराधिपः ॥ प्रियंगुमंजरीनाम । तत्पत्नी च गुणोज्ज्वला ॥ ५ ॥ सान्यदासूत तनयां।
For Private And Personal use only