________________
www.kobatirthora
Acharya Shin Kasagar Gyanmandir
Shri Mahavir Jain Aradhana Kendre
शत्रंजय
॥७३॥
नारीदेहां मनोहरां ॥ कपिवक्त्नां च तां वीक्ष्य। राजा चित्ते विसिस्मये ॥ ५५ ॥ रिष्टशंकी मादा नृपः शांति-कर्म सर्वत्र निर्ममे ॥ चैत्ये चैत्ये च देवानां । पूजा पात्रार्चनं तथा ॥५६॥नित्यं नित्यं नृपागारे । वईयंती श्रियं तु सा ॥ क्रमादंगेषु लावण्य-मपुषत्सुन्नगोनमा ॥५॥ सौजाग्यमंजरी नाना । चतुःषष्टिकलाकला || सान्यदा जनकोत्संग-मलचक्रे सन्नासु च ॥ ॥५॥श्तो वैदेशिकः कश्चि-प्राप्तो नृपसत्नांतदा ॥ चकार सर्वतीर्थानां । महिमोत्कीर्तनं वरं ॥ एए ॥ पुंडरीकाश्मिाहात्म्य-मुक्त्वा रैवतनूनृतः ॥ इत्युजगार संसार-तारणं पुर एयकारणं ।। ६० ॥ राजन रैवतकशैल-नन्मीलत्पुण्यसंचयः ॥ निमीलदुःखदारियो । जयत्यजय एनसा ॥ १ ॥ सर्वकल्याणनिर्माण-प्रवीणे रैवते गिरौ॥नवइयेऽपि नोन्नीति-- रिद्यस्य तथैनसः ॥ ६ ॥ तत्र शृंगाशि पूतानि । नद्यो निमरणानि च ॥ धातवो नूरुहाः सर्वे । सुखाय सकलां गिनां ।। ६३ ॥ देवाः सेवापरा नेमे-यंत्र प्राप्ताः सुपावने ॥ स्वर्गस्य ॥३॥ सुखसर्गस्य । न स्मरंत्यपि नूपते ॥ ६ ॥ सौजाग्यमंजरी सेति । शृण्वंती रैवतप्रथां ।। क्रमादासादयामास । मूर्ती पूर्वनवस्मृति ॥ ६५ ॥ शीतोपचारनिचयैः। क्रमादवाप्तचेतना॥
For Private And Personal use only