________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Ganand
शत्रंजय
॥७॥
न्यदा लकुटेनेणी । न्यहन्मंदपदो रुपा ॥ २३ ॥ तेन घातेन सा दीर्णो-दरभ्रस्यचिशूत्करा ॥ * माहा० ॥ लोलखुरोत्कीरत्पृथ्व। । प्राणांस्तत्याज पीडिता ॥ २४ ॥ तदालोक्य विशिष्टोऽपि । कष्टमंतरदूयत । अहस्यत जनै ल-स्त्रीघातक इति घृतं ॥ २५ ॥ प्रायश्चित्तचिकीः सोऽपि । पापत्तीर्गतानुगः ॥ नदीहृदगिरिग्राम-वाईिश्वभ्रमदज्रवत् ॥२६॥ अष्टपष्टिमितान्येवं । ती
न्येष विहृत्य च ॥ मन्यमानो निजं शुई। पुनः स्वपदमाप्तवान् ॥ २७ ॥ ततः कश्चित्रमन जैन-मुनिनिपवित्रितः ॥ तस्योट जतटं प्राप्य । स्थिरोऽस्यात्प्रतिमाधरः ॥ २० ॥ - तश्च पर्यंतपुर-वासिनो मुनिमागतं ॥ ज्ञात्वैत्य नक्तितो नेमुः। संशयध्वांतनास्करं ॥३॥ व्याख्यायमानं सर्वेषां । श्रुत्वा पूर्वनवान्मुनि ॥ विशिष्टोऽन्येत्य पात्र । तत्कर्मास्ति ममाय न ॥ ३० ॥ मुनिराह कथं शैल-नदीभ्रमणमात्रतः ॥ निविकं याति तत्कर्म । विना क्षेत्र विना तपः ॥ ३१॥ क्लेश एव हि मिथ्यात्व-तीर्थभ्रमणतो नवेत् ॥ विना रैवतकं शैलं ।। ॥30॥ तनत्पापव्यपोदकं ॥ ३२ ॥ विशिष्टोऽप्यथ पप्रच। मुने क्षेत्रं तपो हि यत् ॥ त्वयाख्यायि समग्रं तद् । ब्रूहि मत्पापशांतये ॥ ३३ ॥ मुनिराह सुराष्ट्राख्ये । देशे क्षेत्रं हि रैवतः ॥ पं. .
For Private And Personal use only