________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७६॥
www.kobatirth.org
प्रसूत्युदरजा रुजः ॥ नश्यत्यस्यांबुपानेन । वाह्या आंतरगा इव ॥ १३ ॥ इदं तु धरण । नागेनाकारि पावनं ॥ एतच्च चमरेल । स्वयुग्येन कलापिना ॥ १४ ॥ एतयोरंबुनिरपि । जंगमं स्थावरं विषं || कयश्वासादयो रोगा । विश्वंत्यसहिष्णवः || १५ || भूर्भुवस्वस्त्रयीराज्यं । न दूरेऽप्यनयोर्जलैः ॥ यः स्नाति जिनमात्मानं । चातिशुद्धमना जवन् ॥ १६ ॥ अमूनि वलिसूर्ये - निर्मितान्यपराण्यपि ॥ कुंडानि कश्मलहरा - एयथ तद्वैः पयोऊरैः ॥ १७ ॥ अंबया जस्तो हार - संख्यात्विदमदीपि यत् ॥ तेनांबाकुंरुमधुना | वैशिष्टाख्यमजायत || ॥ १८ ॥ इरिः पुनर्दरं प्राह । को विशिष्टोऽजवन्महान् ॥ यन्नाम्नालोपि तत्पूर्वं । नाम देव्याः सुपावनं ॥ १८५ ॥
जगाद सौधर्म - पतिः शृणु हरे कषां ॥ विशिष्टस्य जिनस्याब्ज-वचोमधुविमिश्रितं ॥ २० ॥ प्रसीदष्टमविष्णौ क्ष्मां । पालयत्यब्धियां तटे || विशिष्टनामा प्रावाजां । पतितीव्रताः क्वचित् ॥ २१ ॥ वेदवेदांग विज्ञानन - कौटिल्य कुशलां कलां ॥ सोऽर्च्यते कार्यतो लोकैः । कंदमूलफलांबुभुक् ॥ २२ ॥ नटजाजिर विस्तारि - नीवारादारकारिणीं ॥ सोऽ
५७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥७६५॥