________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७६८ ॥
www.kobatirth.org
नूतलः ॥ साक्षादिव स मां पश्यन् । मूर्त्तिं तां प्रणमिष्यति ॥ २ ॥ तत्कंठे स्वयमेवाथ । पारिजातमस्रजं ॥ श्रंबा निधास्यति समं । क्षेत्रपालमुखामरैः ॥ ३ ॥ ततः स कृतकृत्यः सन् । वसन् सौराष्ट्रमंडले ॥ सप्तक्षेत्रोत सद्वीज- फलं मोक्षमवाप्स्यति ॥ ४ ॥
Acharya Shn Kallassagarsuri Gyanmandir
इत्थं स रत्तः प्रतिमां । कृष्ण पूजयिता मम ॥ जावी त्वमपि तीर्थस्यो द्वारतस्तीर्थकुस्किल || ५ || तदाकर्ण्य विनोर्वाणीं । कृष्णः संजातसंमदः ॥ ज्ञानस्थाने विनोश्चत्यं । कारामाशिपः ॥ ६ ॥ गणनृत्रिर्विनोर्वासैरपि प्रातिष्टपत् स तत् ॥ कृष्णोऽश्व जलयात्रायै । सुरमत्यन्यमंत्रयत् ॥ ७ ॥ वाद्यमानेषु वाद्येषु । कुंनहस्तांगनाजनैः ॥ समं परि1 वृतो देवैः । कृष्णः कुंडान्यगादत ॥ ८ ॥ पूर्वमैरावते कुंके । गत्वा तन्निर्णयाय सः ॥ पप्रन्न शक्रं गोविंद । एतन्नामार्थ एवं कः || ए || जगाद महरिः पूर्व-मायाते जरतेश्वरे || तत्काज्ञेऽत्र विदधे । कुंरुमेतदिजाधिपात् ॥ १० ॥ चतुर्दशसहस्राणां । नदीनां वारिराशयः ॥ पेतुरस्मिस्ततः पूतं । कुंडे कश्मलघात्यदः ॥ ११ ॥ पयसास्य जिनो येन । स्वयं स्नात्वा च स्त्रापितः || तेन कर्ममलैर्लिप्तः ( स्वात्मा पावित एव च ॥ १२ ॥ कासश्वासारु चिग्लानि
For Private And Personal Use Only
मादा०
॥ ७६८ १९