________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1138911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेरुसुनिश्चलं ॥ न चलिष्यत्यदो देव-दानवैरप्यतः पदात् || १ || प्रासादमेव व्यावृत्त्य । पविमानमुखं कुरु ॥ यथा त्वंपश्चिमं पुण्यं । तावकं जावि शाश्वतं || २ || अन्यत्र नाविनस्तीर्थो -ारा नूयांस एव हि । जवानेवात्र तीर्थस्यो - धारकृद्विववत् स्थिरः ॥ ए३॥ अं
तनुशास्येति । वरं दत्वातितोषभूत् ॥ तिरोधास्यति वेगेन । तथा सोऽपि करिष्यति ॥ ॥ ए४ || अथ रत्नः समं संधै - ईर्षोत्कर्ष रोहुरः ॥ तथैव विदिते चैत्ये । प्रतिष्टां कारयिष्यति || ५ || सूरिमंत्रपदाकृष्टे दैवतैः सूरिभिस्तदा ॥ तद्विवमपि चैत्यं च । साधिष्टायिक - रिष्यति ॥ ए६ ॥ ततः सोऽष्टविधामच । कृत्वा दत्वा महाध्वजं ॥ जक्तिनम्रो मुदोदारो । मामिति स्तोष्यति ध्रुवं ॥ ए७ || जयानंत जगन्नाथ । जयाव्यक्त निरंजन ॥ चिदानंदमय स्वामिन् । जय त्रैलोक्यतारक ॥ ५८ ॥ जंगमे स्थावरे देहे । सदा त्वमसि शाश्वतः ॥ श्र प्रच्युतो ह्यनुत्पन्नो । धात्वामयविवर्जितः || ९ || त्रिदशैरप्यचाल्योऽसि । सुरासुरनराचितः ॥ अचिंत्यम हिमोदार - विनिर्जितरिपुव्रजः || ४०० ॥ उत्रत्रयीमिलच्चारु- चामरघ्यवीजितः ॥ प्रातिहार्यश्रियोदार | विश्वाधार नमोऽस्तु ते ॥ १ ॥ इत्यनिष्टुत्य रोमांची | पंचांग स्पृष्ट
1
For Private And Personal Use Only
माहाण्
॥ ७६ ॥