________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७६६ ॥
www.kobatirth.org
तदिदं ब्रह्मशक्रस्य । सुस्थिरं विबमावद || विद्युछह्निजलायोऽश्म - कुलिशैरप्यनंगुरं ॥ ८१ ॥ सेति व्याहृत्य तत्कांतिं । स्तृतां द्वादशयोजनीं ॥ माययाद्वाद्य तपो- पलकत्वं विधास्यति ॥ ८२ ॥ तत्सूक्ष्मतंतु निर्वध्वा । तमंचा कथयिष्यति ॥ यत्र मोक्ष्यसि तत्रैतत् । स्थास्यव्यििरव स्थिरं ॥ ८३ ॥
1
अनुशास्येति तं दत्वा । विंबमंबा वजिष्यति ॥ सोऽप्यन्यककुनालोक - हीनस्तच्च दरिव्यति ॥ ८४ ॥ ] ॥ क्रमादस्खलदं हिस्त-दुइहंस्तूलवत्पथि || प्रासादारमासाद्य | चिंतामिति करिष्यति ॥ ८५ ॥ मुक्त्वेदमंत्र मध्यस्थ - पूर्वबिंबविलेपनं ॥ हत्वैतत्स्थापयाम्यंतरिति मोति तत्र सः ॥ ८६ ॥ यावत्प्रमार्ण्य चैत्यांत - रेषोऽन्येष्यति संमदात् ॥ तावत्तन्मेरुवत्तत्र । ध्रुवमालोकयिष्यति ॥ ८७ ॥ मर्त्यकोटिनिरप्येत-नैव चालिष्यते यदा ॥ - सौ पूर्ववत्तीव्रं । तपिष्यति तपः स्थिरः ॥८८॥ सप्तोपवासपर्यंते । स्वप्नैबा दर्शयिष्यति ॥ व्या हरिष्यत्यपि स्वैरं । किमिदं वत्स तन्यते ॥ ८० ॥ यत्र मोक्ष्यसि तत्रैव | स्थास्यतीदं वचो | || विस्मृत्येति त्वयामोचि । कथमत्रैव शाश्वतं ॥ ७० ॥ मा कुरु त्वं वृथायासं । ध्रुवं
Acharya Shn Kallassagarsuri Gyanmandir
For Private And Personal Use Only
मादाण
॥७६६||