________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
आनंजय
मादा
५७४॥
क्रमेण स्मरसाम्राज्य-राजधानीयमुत्तमं ॥ प्राप्तेयं यौवनं नाना । गंगा रंगाय देहिनः ॥३॥ अन्यदास्यां मुदोत्संगे। निषमायां पितुः प्रगे || चारणश्रमणः कश्चि-दिवो ज्ञानी समाययौ ॥ ३५ ॥ तं नत्वा जदुनूपालो । निवेश्य च वरासने ॥ वरं पप्रच दुहितुः । सदृकं रूपविद्यया ॥ २६ ॥ ततो जगौ मुनिपः । शांतनुः स्वर्धनीतटे ।। यास्यति मृगयाकृष्टः । स 5 वरोऽस्या नविष्यति ॥ २७॥ इति श्रुत्वा महीशेन । वंदितः स मुनिर्ययौ ॥ जह्नस्तु गंगातीरेऽत्र । मणिसौधमिदं व्यधात् ॥ ॥ पितुरादेशतो बाला-पीयमत्र कृतस्थितिः ॥ नित्यमाराधयत्यादि-नाथं गंगातटस्थिता ॥ २ ॥ तदस्या लाग्यसन्नारै-र्जाने त्वं स श्वाधुना ॥ आयातस्तदिमां राज-न्नुछहादिजिनाग्रतः ॥ ३० ॥ इति श्रुत्वाथ सा स्मित्वा । विमलैदेशनांशुन्निः ॥ प्रवेशे प्रेयसः प्रीते-स्तोरणं सृजती जगौ ॥ ३१ ॥ स मे वरयिता योऽनु
वंध्य मां कर्मकन्नृपः॥ यदा न कर्ता कथितं । तदेष्यामि पितुर्ग्रहान् ॥ ३२ ॥ तदंगीकृत्य | नूपाल-स्तदैव जिनसादिकं ॥ जग्राह पाणिना गंगा-मैनंगाधीनमानसः॥ ३३ ॥ तदैव जहस्त ज्ञात्वा । वेगादागत्य तत्र च ॥ तयोरासूत्रयामास । विवादं विहितोत्सवः ॥ ३४ ॥
॥५॥
For Private And Personal use only