________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
जय
माहा
॥५३॥
निरान्नांति । परितोऽपिडुमा अमी ॥ सपुष्पा श्च सज्ज्योत्स्नाः । स्फुरिता इव वारिदाः ॥१॥ चिंतयनिति नूपालः । कौतुकी पूतकीर्तिनृत् ॥ जगाम देवतागार-मध्यं मध्यमलोकपः॥ ॥ १५ ॥ स तत्र वित्रसत्पापां । प्रतिमा प्रथमप्रनोः॥ ददर्श देवतागारे । चं चंदनविंवत् ॥ १५ ॥ नमस्कृत्य जिनं सोऽय । निषमा मत्तवारणे ॥ कन्यामप्सरसस्तुल्या-मेकामै विष्ट तत्र च ॥ १६ ॥ एषा सुवेषा किं शेषा । सृष्टेरिष्टेन वेघसा ॥ सृष्टा विष्टपशृंगारा ।शृंगाररसजीविनी ॥ १७ ॥ किं स्वर्गसन्नशोनाकृत्-सुंदरीदरकारिणी ॥ विष्टपत्रयसौंदर्य-सारनूतेयमुत्तमा ॥ १७ ॥ विकल्पानिति संचिंत्य । तन्मुखे दत्तलोचनः ॥ जगाद सादरं राजा । गिरा स्नेहपवित्रया ॥ १७॥ कासीह काश्यपीरन । किमयनमिति स्थितिः॥ कस्यासि दुहितावश्य-मंगिवश्यमहौषधी॥ २०॥ किं वा मन्नेत्रपुण्येना-गण्येनागा हाधुना ॥ मत् श्र. ती प्रीय प्रीत्या । तनिजास्यवचोऽमृतः ॥१॥ ततश्च कश्चिदन्येत्य । त्वरितं तत्पुरःस्थितः ॥ नवाच वाचं राजें। शृण्वस्याश्चरितं शुनं ॥ ॥
विद्याधरपतेर्जहो-नंदनानंदकारिणी॥ सेयं समग्रशास्त्रार्थ-मधीतेस्म कलागुरोः॥२३॥
॥७३॥
For Private And Personal use only