________________
Shn Mahavir Jain Aradhana Kendra
जय
143411
www.kobatirth.org
निजं स्थानं गते जहा - वथ तौ दंपती मुदा ॥ निस्सावविषसांगौ । तेजो व्योमन्यपश्यतां ॥ ३५ ॥ किमेतद् द्युमणेः किं वा शुशुणिनवं किमु ॥ निशामयेर्विद्युतो वा । तपस्तेजोऽथवा मुनेः || ३६ || तयोश्चिंतयतोरित्रं । ततेजः स्फुर्तिमद्दिवः || रोदसी द्योतयद्देगानेत्रयोर्लक्ष्यतां ययौ ॥ ३७ ॥ युग्मं ॥ तेजोविवर्त्ति श्रमण - ६६ म६पुण्ययुक् ॥ ततस्तौ वीक्ष्य प्रत्यक्ष- मुदस्यातां निजासनात् ||३८|| तौ मुनी कमनीयानिः । स्तुतिभिः प्रथमं प्रभुं ॥ श्रर्चयामासतुर्भक्त्या | मुक्त्यागाराग्रवर्त्तिनं ॥ ३५ ॥ व्यावर्त्तमानावश्र तौ । ताभ्यां जत्या नमस्कृतौ ॥ निषीदतुः कृणं तत्र | जिनवेश्मावलोकिनी ॥ ४० ॥
ततः श्रीशांतनू राजा । तावपृछन्मुनीश्वरौ ॥ जगवंताविह कुतो -ऽधुना प्राप्तौ जिनालयं ॥ ४१ ॥ तयोरेको मुनिः प्राह । ह्यावां विद्याधरौ मुनी || तीर्थाची जिनानंतुं । श्रमावः पुण्यलंपटी ॥ ४२ ॥ सम्मेतार्बुदवैनार - रुचकाष्टापदादिषु ॥ शत्रुंजये रैवता । जग्मिवान्नमस्यया ॥ ४३ ॥ जाविनं तत्र नेमीशं । नत्वा यावचुरीयके ॥ शिखरे कांचना जिख्ये| गावो रैवतस्य च || ४४ || तावदुष्णकराकारं । देतेजोनिरुञ्चकैः ॥ द्योतयंतं दिशः सर्वा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा
ԱՅԱՒ