________________
San Ana Kenda
Acharya Shin Kalassagasan Gyantander
जय
माहार
एड६॥
रत्नमूर्तिमिवानुतं ॥ ४५ ॥ अपश्याव सुरं पुण्य-नासुरं तत्र कंचन ॥ प्रासादे नूतने नेमि । पूजयंतं स्वन्नक्तितः ॥ ६ ॥ युग्मं ॥ ततश्चैकेन देवेन । स पृष्टो रूपतां जगौ ॥ पुराहं रैवतोपांते । सुग्रामे कृत्रियोऽनवं ॥ ७ ॥ सदैवोपचं लोकान् । यात्रिकान मलिनाशयः॥ निघृणोऽमारयं जीवा-नवदं वितयं वचः ॥ ४ ॥ इत्यादिदोषदुष्टांत-खूताव्याप्तकलेवरः ॥ प्राप्याहं तीर्घमाहात्म्यं । मुनेत्रागमं ननु ॥ ४ ॥ अत्र मे कांचने शृंगे । नेमि पूजयतः सतः ॥ नजयंत्या जलस्नानात् । क्रमाशेगो व्यपासरत् ॥ ५ ॥ चक्रिणा नरतेशेन । कारिते नेमिमंदिरे ॥ जिनमर्चयतः पाप-संततिय॑रमन्मम ॥५१॥ अत्रैव तीर्थमाहात्म्या-दात्माराम नजन्नदं ॥ इहकूपं सुरत्वं च। प्रापं लोकोत्तरं महः ॥ ५५ ॥ सेवनेनास्य देवत्वं । यल्लब्धं तेन तत्पुनः ॥ स्पृष्टुमागां जिनवेश्म-मप्यकारयमादरात् ॥ ५३ ॥ यस्मादासाद्यते सिद्धि-राश्रयेत न तद्यदि ॥ तदा दर्गतिपातः स्यात् । स्वामिशेदनसानिशं ॥ ५४॥ अस्यै- व सेवनानित्यं । ममागामिन्नवे ननु । नत्वा केवलमानंदि । मुक्तिभुक्तिनविष्यति ॥ ५ ॥ अमुष्य सेवनाइल्या-मुखा दोषाः प्रयांत्यपि ॥ विशेषादत्र नाव्यस्मि। सदा सान्निध्यकारकः
५७६॥
For Private And Personal use only