________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh katassagens Gyanmande
शत्रंजय
माहा
1433
॥ ५६ ॥ सिडिविनायकाख्येन । मया देवेन संश्रितं । तीर्थमेतहि सौख्याया-उलयाय न- विता मुनी॥ ५७॥ स इत्थं तीर्थमाहात्म्य-मात्मनोऽपि कथामिति ॥ कथयित्वा नन्नोद्योती। ज्योतीरूपो दिवं ययौ ॥ ५॥
श्रुत्वावामपि नत्वा च । जिनं तीर्थेषु लोलुपौ । मणिचैत्यमिदं रम्य-मपश्यावात्र या। यिनौ ॥ ५० ॥ अत्राप्यादिजिनं नत्वा-बाल्यावैराग्यरंजितौ ।। स्वजन्म सफलीकर्तुं । यास्या
वस्तीर्घमन्यतः ॥६० ॥ इत्युक्त्वा गतयोः सद्यो । वतिनोः शांतनुपः ।। दध्यौ मनस्यहं ती
थे । कदा यास्यामि पुण्यतः ।। ६१ ॥ इति चिंतयतस्तस्य । सैन्यं पृष्टानुगं क्षणात् ।। तञ्च ग- गातटे चैत्य-मपश्यत्सप्रियं नृपं ॥ ३२ ॥ ततो जयजयाराव-पुरस्सरमधीश्वरं ॥ जगुस्ते
सैनिका नत्वा । दर्घोत्कर्षप्रकर्षिणः ॥ ६३ ॥ अस्माकं पश्यतां दूर-मगमस्त्वं विनो हहा ॥ चिरालब्धोऽसि तेनाद्य । सुमंगलमखंतिं ॥ ६ ॥ ततो राजा गजारूढो । लक्ष्म्येव किल मूर्नया । गंगया सहितः पत्न्या । ययौ स्वं हस्तिनापुरं ॥ ६५ ॥ वने बुमघने केलि-शैले सरिति सर्वतः ॥ अवियुक्तस्तयारस्त । दिवानिशमश्रो नृपः ॥६६॥ गतेऽय काले कियति । ग
,
॥॥
For Private And Personal use only