________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शाजय गायां नृपनंदनः ॥ सुस्वप्नसूचितो जातो । गांगेय इति नामतः ॥६॥ तेजोनि स्कर श्व] | माहा
कलावानं मृतांशुवत् ॥ कविः कविरिवात्यंत ) बुधो विबुधवक्षन्नः ॥६० ॥ गुरुवत्सर्वविद्योऽ॥५॥ नूत् । सर्वतो मंगलप्रियः । असत्कर्मणि मंदोऽपि । स महीपतिनंदनः ॥६ए । युम्मं ॥धा
त्रोनिः स्नेहधात्रीनिः। स धात्रीपतिनंदनः॥ लाल्यमानोऽनुरोधेन । क्रमेण प्रापऽन्नतिं ॥णा तयार्थितोऽशांतनयः । शांतनुर्विनयाधिकं ॥ गंगयायापि मृगया-व्यसनं नामुचक्षणं ॥१॥ नानापि परिणामेन । पापदिः सर्वश्रा त्वियं ॥ तव स्वामिन् युज्यते ना-दिनाकुलजन्मनः ॥ ७ ॥ स वार्यमाणोऽपि । पापहि न यदा जदौ ॥ तदादाय सुतं गंगा । ययौ पितृ
निकेतनं ।। ३ ।। युवं ।। वनानिवृत्तोऽथ नृपो-ऽपश्यन् नार्या मुमूर्व च ॥ लब्धसंशस्त्विपति प्रोच्चै-बिललाप शुचाकुलः ॥ 3 ॥ गंगेऽनंगेन रंगेण । मदंग निबिमैः शरैः। तक्ष्यमाकरणं कथं वीक्यो-पेक्ष्यसे कृत्रियाएयति ॥ ५ ॥ हा प्रिये नाप्रियं तुभ्यं । कदापि कृतवानदंए ॥
॥ तन्मामेकपदे किं त्वं । जहासि किल सागसं ॥ ७६ ॥ कुलामात्या नृपमिति । विह्वलं वि. रहानिना ॥ नयवाक्यामृतैः संबो-धयामासुरिति स्फुटं ॥७॥ स्वामिन इवझोऽपि ।
For Private And Personal use only