________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय {ԱՅԱ
www.kobatirth.org
मेरुवायुवीजनैः ॥ शोकादिभिस्त्वमप्येवं । वाध्यसे किमिवाधुना ॥ ७८ ॥ जवंति किल रा जानो । वसुधायोऽखिलाः ॥ तत्त्वं किमु महेलार्थ - मवहेलयसि मेदिनीं ॥ ९ ॥ संयोगा देहिनां नित्यं । जवंति न जवंति च ॥ तत्कृते कः सुधीर्ष-शोकाच्यामपि वाध्यते ॥ ८० ॥ स्मर स्वयं प्रतिज्ञातं । प्राक्तनं हि निजं वचः ॥ त्वयावधीरिता गंगा - ऽगमत्तेन मनस्विनी ॥ ॥ ८१ ॥ तैरिहं मंत्री राजा । बोधितः स्मारितोऽपि च ॥ श्रसुचच्च शुचं वाह्यं । किं तु चिनान्मनाम्नतु ॥ ८२ ॥ स इयं विरदव्याप्तः । सागरोपमवत्सरान् ॥ चतुर्विंशतिमंगार-तप्त
वच्चात्यवाहयत् ॥ ८३ ॥
इतश्व गंगा तं पुत्र-मादाय पितृमंदिरे || गता सन्मानिता जहु-नून सुखमा स्थिता ॥ ८४ ॥ वईमानः क्रमात्र । गांगेयो गुरुसन्निधौ ॥ श्राग्रहावथ जग्राह । सकला विमलाः कलाः || ८ || अधीयाना धनुर्विद्यां । पितृबंधोः शरैः स हि || जिगायाषाढपायोद-वाराः शक्रधनुर्जवाः || ८६ ।। क्रमादशेषशास्त्राणां । शस्त्राणामपि पारगः ॥ सोऽनूद्यौवनसंपनः । स्पृहणीयोऽवलाजनैः ॥ 09 ॥ चारणश्रमणा धर्म-मासाद्य स विरागवान् ॥ दयावा
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ पा