________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए८॥
www.kobatirth.org
न सर्वजीवेषु । बनूव यतिवत्कमी || ८ || वैराग्याच सुरसरि-तीरे नंदनकानने ॥ श्रागत्याराधयामास । श्रीयुगादिजिनेश्वरं ॥ ८ ॥ इतस्तु शांतनू राजा । पर्यटन मृगयारसात् ॥ तनं जालिकैर्वागु-शिनिरास स वेष्टयां ॥ ए ॥ संचारैर्जपणानां च । व्याधानामपि हकितैः ॥ तघ्नं चुक्षुने सर्वं । त्रस्यन्यांगिचालनैः || १ || वेष्टिता अपि नश्यति । केचि - प्रापयतः परान् ॥ केचित्सतर्जयत्याशु । व्यायं प्रत्युत धाविनः || २ || स्फुरत्येके पतत्येके | हन्यते केपि दुर्मदैः ॥ इवं तदा वन्यसत्वाः । कांदिशिका वनेऽनवन् ||३|| ततश्च धन्वी कवचा - तू गीरपक्षवान् || वेगादेत्य नृपं प्राह । गांगेयो विनयान्वितः ॥ ए४ ॥ राजंस्त्वमसि भूपालः । सर्वे जीवास्त्वयावनौ ।। रक्क्षणीया अपायेज्यो । लोकपालो यतो नृपः ॥५॥ दंतव्याः सागतो राज्ञा । रक्षणीया निरागसः ॥ एते तु जलघासोंदा । न दंतव्या निरागसः || ए६ ॥ बलवत्परनूपेषु । समरे युज्यते नृप । पराक्रमस्तथैवात्र । चारुतां नाधिगच्छति ॥ ॥ ए ॥ यथा च तव सीमासु । मृष्यसे नानयं क्वचित् ॥ तथात्राप्यस्म्यहं रक्षा करो मृष्यामि नानयं ॥ ८ ॥ इत्युक्तवंतमपि तं । राजावज्ञाय रोषतः । प्रावर्त्तत पुना रंतुं । मृग
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ए८ ॥